कुलुस्सियों 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script phalataH khrISTasya yannigUPhavAkyakAraNAd ahaM baddhO'bhavaM tatprakAzAyEzvarO yat madarthaM vAgdvAraM kuryyAt, ahanjca yathOcitaM tat prakAzayituM zaknuyAm Etat prArthayadhvaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari फलतः ख्रीष्टस्य यन्निगूढवाक्यकारणाद् अहं बद्धोऽभवं तत्प्रकाशायेश्वरो यत् मदर्थं वाग्द्वारं कुर्य्यात्, अहञ्च यथोचितं तत् प्रकाशयितुं शक्नुयाम् एतत् प्रार्थयध्वं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ফলতঃ খ্ৰীষ্টস্য যন্নিগূঢৱাক্যকাৰণাদ্ অহং বদ্ধোঽভৱং তৎপ্ৰকাশাযেশ্ৱৰো যৎ মদৰ্থং ৱাগ্দ্ৱাৰং কুৰ্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্ৰকাশযিতুং শক্নুযাম্ এতৎ প্ৰাৰ্থযধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ফলতঃ খ্রীষ্টস্য যন্নিগূঢৱাক্যকারণাদ্ অহং বদ্ধোঽভৱং তৎপ্রকাশাযেশ্ৱরো যৎ মদর্থং ৱাগ্দ্ৱারং কুর্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্রকাশযিতুং শক্নুযাম্ এতৎ প্রার্থযধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဖလတး ခြီၐ္ဋသျ ယန္နိဂူဎဝါကျကာရဏာဒ် အဟံ ဗဒ္ဓေါ'ဘဝံ တတ္ပြကာၑာယေၑွရော ယတ် မဒရ္ထံ ဝါဂ္ဒွါရံ ကုရျျာတ်, အဟဉ္စ ယထောစိတံ တတ် ပြကာၑယိတုံ ၑက္နုယာမ် ဧတတ် ပြာရ္ထယဓွံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ફલતઃ ખ્રીષ્ટસ્ય યન્નિગૂઢવાક્યકારણાદ્ અહં બદ્ધોઽભવં તત્પ્રકાશાયેશ્વરો યત્ મદર્થં વાગ્દ્વારં કુર્ય્યાત્, અહઞ્ચ યથોચિતં તત્ પ્રકાશયિતું શક્નુયામ્ એતત્ પ્રાર્થયધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script phalataH khrISTasya yannigUDhavAkyakAraNAd ahaM baddho'bhavaM tatprakAzAyezvaro yat madarthaM vAgdvAraM kuryyAt, ahaJca yathocitaM tat prakAzayituM zaknuyAm etat prArthayadhvaM| |
tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam|
tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|
yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|