ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




कुलुस्सियों 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

phalataH khrISTasya yannigUPhavAkyakAraNAd ahaM baddhO'bhavaM tatprakAzAyEzvarO yat madarthaM vAgdvAraM kuryyAt, ahanjca yathOcitaM tat prakAzayituM zaknuyAm Etat prArthayadhvaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

फलतः ख्रीष्टस्य यन्निगूढवाक्यकारणाद् अहं बद्धोऽभवं तत्प्रकाशायेश्वरो यत् मदर्थं वाग्द्वारं कुर्य्यात्, अहञ्च यथोचितं तत् प्रकाशयितुं शक्नुयाम् एतत् प्रार्थयध्वं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ফলতঃ খ্ৰীষ্টস্য যন্নিগূঢৱাক্যকাৰণাদ্ অহং বদ্ধোঽভৱং তৎপ্ৰকাশাযেশ্ৱৰো যৎ মদৰ্থং ৱাগ্দ্ৱাৰং কুৰ্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্ৰকাশযিতুং শক্নুযাম্ এতৎ প্ৰাৰ্থযধ্ৱং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ফলতঃ খ্রীষ্টস্য যন্নিগূঢৱাক্যকারণাদ্ অহং বদ্ধোঽভৱং তৎপ্রকাশাযেশ্ৱরো যৎ মদর্থং ৱাগ্দ্ৱারং কুর্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্রকাশযিতুং শক্নুযাম্ এতৎ প্রার্থযধ্ৱং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဖလတး ခြီၐ္ဋသျ ယန္နိဂူဎဝါကျကာရဏာဒ် အဟံ ဗဒ္ဓေါ'ဘဝံ တတ္ပြကာၑာယေၑွရော ယတ် မဒရ္ထံ ဝါဂ္ဒွါရံ ကုရျျာတ်, အဟဉ္စ ယထောစိတံ တတ် ပြကာၑယိတုံ ၑက္နုယာမ် ဧတတ် ပြာရ္ထယဓွံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ફલતઃ ખ્રીષ્ટસ્ય યન્નિગૂઢવાક્યકારણાદ્ અહં બદ્ધોઽભવં તત્પ્રકાશાયેશ્વરો યત્ મદર્થં વાગ્દ્વારં કુર્ય્યાત્, અહઞ્ચ યથોચિતં તત્ પ્રકાશયિતું શક્નુયામ્ એતત્ પ્રાર્થયધ્વં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

phalataH khrISTasya yannigUDhavAkyakAraNAd ahaM baddho'bhavaM tatprakAzAyezvaro yat madarthaM vAgdvAraM kuryyAt, ahaJca yathocitaM tat prakAzayituM zaknuyAm etat prArthayadhvaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



कुलुस्सियों 4:4
10 अन्तरसन्दर्भाः  

tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam|


tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|


yUyaM samayaM bahumUlyaM jnjAtvA bahiHsthAn lOkAn prati jnjAnAcAraM kurudhvaM|


yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|