Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




कुलुस्सियों 4:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 फलतः ख्रीष्टस्य यन्निगूढवाक्यकारणाद् अहं बद्धोऽभवं तत्प्रकाशायेश्वरो यत् मदर्थं वाग्द्वारं कुर्य्यात्, अहञ्च यथोचितं तत् प्रकाशयितुं शक्नुयाम् एतत् प्रार्थयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ফলতঃ খ্ৰীষ্টস্য যন্নিগূঢৱাক্যকাৰণাদ্ অহং বদ্ধোঽভৱং তৎপ্ৰকাশাযেশ্ৱৰো যৎ মদৰ্থং ৱাগ্দ্ৱাৰং কুৰ্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্ৰকাশযিতুং শক্নুযাম্ এতৎ প্ৰাৰ্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ফলতঃ খ্রীষ্টস্য যন্নিগূঢৱাক্যকারণাদ্ অহং বদ্ধোঽভৱং তৎপ্রকাশাযেশ্ৱরো যৎ মদর্থং ৱাগ্দ্ৱারং কুর্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্রকাশযিতুং শক্নুযাম্ এতৎ প্রার্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဖလတး ခြီၐ္ဋသျ ယန္နိဂူဎဝါကျကာရဏာဒ် အဟံ ဗဒ္ဓေါ'ဘဝံ တတ္ပြကာၑာယေၑွရော ယတ် မဒရ္ထံ ဝါဂ္ဒွါရံ ကုရျျာတ်, အဟဉ္စ ယထောစိတံ တတ် ပြကာၑယိတုံ ၑက္နုယာမ် ဧတတ် ပြာရ္ထယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 phalataH khrISTasya yannigUPhavAkyakAraNAd ahaM baddhO'bhavaM tatprakAzAyEzvarO yat madarthaM vAgdvAraM kuryyAt, ahanjca yathOcitaM tat prakAzayituM zaknuyAm Etat prArthayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 ફલતઃ ખ્રીષ્ટસ્ય યન્નિગૂઢવાક્યકારણાદ્ અહં બદ્ધોઽભવં તત્પ્રકાશાયેશ્વરો યત્ મદર્થં વાગ્દ્વારં કુર્ય્યાત્, અહઞ્ચ યથોચિતં તત્ પ્રકાશયિતું શક્નુયામ્ એતત્ પ્રાર્થયધ્વં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:4
10 अन्तरसन्दर्भाः  

हे परमेश्वर अधुना तेषां तर्जनं गर्जनञ्च शृणु;


ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।


ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः।


तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।


यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं।


युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्