tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
प्रेरिता 9:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatE tatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavat bhuktvA pItvA sabalObhavacca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्युक्तमात्रे तस्य चक्षुर्भ्याम् मीनशल्कवद् वस्तुनि निर्गते तत्क्षणात् स प्रसन्नचक्षु र्भूत्वा प्रोत्थाय मज्जितोऽभवत् भुक्त्वा पीत्वा सबलोभवच्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্যুক্তমাত্ৰে তস্য চক্ষুৰ্ভ্যাম্ মীনশল্কৱদ্ ৱস্তুনি নিৰ্গতে তৎক্ষণাৎ স প্ৰসন্নচক্ষু ৰ্ভূৎৱা প্ৰোত্থায মজ্জিতোঽভৱৎ ভুক্ত্ৱা পীৎৱা সবলোভৱচ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্যুক্তমাত্রে তস্য চক্ষুর্ভ্যাম্ মীনশল্কৱদ্ ৱস্তুনি নির্গতে তৎক্ষণাৎ স প্রসন্নচক্ষু র্ভূৎৱা প্রোত্থায মজ্জিতোঽভৱৎ ভুক্ত্ৱা পীৎৱা সবলোভৱচ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတျုက္တမာတြေ တသျ စက္ၐုရ္ဘျာမ် မီနၑလ္ကဝဒ် ဝသ္တုနိ နိရ္ဂတေ တတ္က္ၐဏာတ် သ ပြသန္နစက္ၐု ရ္ဘူတွာ ပြောတ္ထာယ မဇ္ဇိတော'ဘဝတ် ဘုက္တွာ ပီတွာ သဗလောဘဝစ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્યુક્તમાત્રે તસ્ય ચક્ષુર્ભ્યામ્ મીનશલ્કવદ્ વસ્તુનિ નિર્ગતે તત્ક્ષણાત્ સ પ્રસન્નચક્ષુ ર્ભૂત્વા પ્રોત્થાય મજ્જિતોઽભવત્ ભુક્ત્વા પીત્વા સબલોભવચ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ityuktamAtre tasya cakSurbhyAm mInazalkavad vastuni nirgate tatkSaNAt sa prasannacakSu rbhUtvA protthAya majjito'bhavat bhuktvA pItvA sabalobhavacca| |
tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH
mama sannidhim Etya tiSThan akathayat, hE bhrAtaH zaula sudRSTi rbhava tasmin daNPE'haM samyak taM dRSTavAn|
ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|
tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|
tataH paraM zaulaH ziSyaiH saha katipayadivasAn tasmin dammESakanagarE sthitvA'vilambaM
anantaraM zaulO bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lOkAstasya hastau dhRtvA dammESaknagaram Anayan|
tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|
ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|