EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|
प्रेरिता 9:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं प्रभुस्तद्दम्मेषक्नगरवासिन एकस्मै शिष्याय दर्शनं दत्वा आहूतवान् हे अननिय। ततः स प्रत्यवादीत्, हे प्रभो पश्य शृणोमि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং প্ৰভুস্তদ্দম্মেষক্নগৰৱাসিন একস্মৈ শিষ্যায দৰ্শনং দৎৱা আহূতৱান্ হে অননিয| ততঃ স প্ৰত্যৱাদীৎ, হে প্ৰভো পশ্য শৃণোমি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং প্রভুস্তদ্দম্মেষক্নগরৱাসিন একস্মৈ শিষ্যায দর্শনং দৎৱা আহূতৱান্ হে অননিয| ততঃ স প্রত্যৱাদীৎ, হে প্রভো পশ্য শৃণোমি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ပြဘုသ္တဒ္ဒမ္မေၐက္နဂရဝါသိန ဧကသ္မဲ ၑိၐျာယ ဒရ္ၑနံ ဒတွာ အာဟူတဝါန် ဟေ အနနိယ၊ တတး သ ပြတျဝါဒီတ်, ဟေ ပြဘော ပၑျ ၑၖဏောမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં પ્રભુસ્તદ્દમ્મેષક્નગરવાસિન એકસ્મૈ શિષ્યાય દર્શનં દત્વા આહૂતવાન્ હે અનનિય| તતઃ સ પ્રત્યવાદીત્, હે પ્રભો પશ્ય શૃણોમિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM prabhustaddammeSaknagaravAsina ekasmai ziSyAya darzanaM datvA AhUtavAn he ananiya| tataH sa pratyavAdIt, he prabho pazya zRNomi| |
EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|
yAphOnagara EkadAhaM prArthayamAnO mUrcchitaH san darzanEna caturSu kONESu lambanamAnaM vRhadvastramiva pAtramEkam AkAzadavaruhya mannikaTam Agacchad apazyam|
tataH pitarastasya pazcAd vrajana bahiragacchat, kintu dUtEna karmmaitat kRtamiti satyamajnjAtvA svapnadarzanaM jnjAtavAn|
tasyEtthaM svapnadarzanAt prabhustaddEzIyalOkAn prati susaMvAdaM pracArayitum asmAn AhUyatIti nizcitaM buddhvA vayaM tUrNaM mAkidaniyAdEzaM gantum udyOgam akurmma|
rAtrau paulaH svapnE dRSTavAn EkO mAkidaniyalOkastiSThan vinayaM kRtvA tasmai kathayati, mAkidaniyAdEzam AgatyAsmAn upakurvviti|
kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mA bhaiSIH, mA nirasIH kathAM pracAraya|
IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|
tannagaranivAsinAM sarvvESAM yihUdIyAnAM mAnyO vyavasthAnusArENa bhaktazca hanAnIyanAmA mAnava EkO
pazya sa prArthayatE, tathA ananiyanAmaka EkO janastasya samIpam Agatya tasya gAtrE hastArpaNaM kRtvA dRSTiM dadAtItthaM svapnE dRSTavAn|
dammESakanagarE'ritArAjasya kAryyAdhyakSO mAM dharttum icchan yadA sainyaistad dammESakanagaram arakSayat
pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|