itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|
प्रेरिता 8:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa bahukAlAn mAyAvikriyayA sarvvAn atIva mOhayAnjcakAra, tasmAt tE taM mEnirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स बहुकालान् मायाविक्रियया सर्व्वान् अतीव मोहयाञ्चकार, तस्मात् ते तं मेनिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স বহুকালান্ মাযাৱিক্ৰিযযা সৰ্ৱ্ৱান্ অতীৱ মোহযাঞ্চকাৰ, তস্মাৎ তে তং মেনিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স বহুকালান্ মাযাৱিক্রিযযা সর্ৱ্ৱান্ অতীৱ মোহযাঞ্চকার, তস্মাৎ তে তং মেনিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဗဟုကာလာန် မာယာဝိကြိယယာ သရွွာန် အတီဝ မောဟယာဉ္စကာရ, တသ္မာတ် တေ တံ မေနိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ બહુકાલાન્ માયાવિક્રિયયા સર્વ્વાન્ અતીવ મોહયાઞ્ચકાર, તસ્માત્ તે તં મેનિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa bahukAlAn mAyAvikriyayA sarvvAn atIva mohayAJcakAra, tasmAt te taM menire| |
itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|
tataH pUrvvaM tasminnagarE zimOnnAmA kazcijjanO bahvI rmAyAkriyAH kRtvA svaM kanjcana mahApuruSaM prOcya zOmirONIyAnAM mOhaM janayAmAsa|
hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata?