प्रेरिता 7:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasya tvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasya yAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् स तस्मै त्वक्छेदस्य नियमं दत्तवान्, अत इस्हाकनाम्नि इब्राहीम एकपुत्रे जाते, अष्टमदिने तस्य त्वक्छेदम् अकरोत्। तस्य इस्हाकः पुत्रो याकूब्, ततस्तस्य याकूबोऽस्माकं द्वादश पूर्व्वपुरुषा अजायन्त। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স তস্মৈ ৎৱক্ছেদস্য নিযমং দত্তৱান্, অত ইস্হাকনাম্নি ইব্ৰাহীম একপুত্ৰে জাতে, অষ্টমদিনে তস্য ৎৱক্ছেদম্ অকৰোৎ| তস্য ইস্হাকঃ পুত্ৰো যাকূব্, ততস্তস্য যাকূবোঽস্মাকং দ্ৱাদশ পূৰ্ৱ্ৱপুৰুষা অজাযন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স তস্মৈ ৎৱক্ছেদস্য নিযমং দত্তৱান্, অত ইস্হাকনাম্নি ইব্রাহীম একপুত্রে জাতে, অষ্টমদিনে তস্য ৎৱক্ছেদম্ অকরোৎ| তস্য ইস্হাকঃ পুত্রো যাকূব্, ততস্তস্য যাকূবোঽস্মাকং দ্ৱাদশ পূর্ৱ্ৱপুরুষা অজাযন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ တသ္မဲ တွက္ဆေဒသျ နိယမံ ဒတ္တဝါန်, အတ ဣသှာကနာမ္နိ ဣဗြာဟီမ ဧကပုတြေ ဇာတေ, အၐ္ဋမဒိနေ တသျ တွက္ဆေဒမ် အကရောတ်၊ တသျ ဣသှာကး ပုတြော ယာကူဗ်, တတသ္တသျ ယာကူဗော'သ္မာကံ ဒွါဒၑ ပူရွွပုရုၐာ အဇာယန္တ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ તસ્મૈ ત્વક્છેદસ્ય નિયમં દત્તવાન્, અત ઇસ્હાકનામ્નિ ઇબ્રાહીમ એકપુત્રે જાતે, અષ્ટમદિને તસ્ય ત્વક્છેદમ્ અકરોત્| તસ્ય ઇસ્હાકઃ પુત્રો યાકૂબ્, તતસ્તસ્ય યાકૂબોઽસ્માકં દ્વાદશ પૂર્વ્વપુરુષા અજાયન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt sa tasmai tvakchedasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma ekaputre jAte, aSTamadine tasya tvakchedam akarot| tasya ishAkaH putro yAkUb, tatastasya yAkUbo'smAkaM dvAdaza pUrvvapuruSA ajAyanta| |
mUsA yuSmabhyaM tvakchEdavidhiM pradadau sa mUsAtO na jAtaH kintu pitRpuruSEbhyO jAtaH tEna vizrAmavArE'pi mAnuSANAM tvakchEdaM kurutha|
hE bhrAtarO'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAnE sthApitObhavad adyApi tat zmazAnam asmAkaM sannidhau vidyatE|
sa vizvAsastasya tvakchEditvAvasthAyAM kim atvakchEditvAvasthAyAM kasmin samayE puNyamiva gaNitaH? tvakchEditvAvasthAyAM nahi kintvatvakchEditvAvasthAyAM|
hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE|
ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjA lOptuM na zaknOti|
ataEvAsmAkaM pUrvvapuruSa ibrAhIm yasmai luThitadravyANAM dazamAMzaM dattavAn sa kIdRk mahAn tad AlOcayata|