Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 2:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 hE bhrAtarO'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAnE sthApitObhavad adyApi tat zmazAnam asmAkaM sannidhau vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 हे भ्रातरोऽस्माकं तस्य पूर्व्वपुरुषस्य दायूदः कथां स्पष्टं कथयितुं माम् अनुमन्यध्वं, स प्राणान् त्यक्त्वा श्मशाने स्थापितोभवद् अद्यापि तत् श्मशानम् अस्माकं सन्निधौ विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 হে ভ্ৰাতৰোঽস্মাকং তস্য পূৰ্ৱ্ৱপুৰুষস্য দাযূদঃ কথাং স্পষ্টং কথযিতুং মাম্ অনুমন্যধ্ৱং, স প্ৰাণান্ ত্যক্ত্ৱা শ্মশানে স্থাপিতোভৱদ্ অদ্যাপি তৎ শ্মশানম্ অস্মাকং সন্নিধৌ ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 হে ভ্রাতরোঽস্মাকং তস্য পূর্ৱ্ৱপুরুষস্য দাযূদঃ কথাং স্পষ্টং কথযিতুং মাম্ অনুমন্যধ্ৱং, স প্রাণান্ ত্যক্ত্ৱা শ্মশানে স্থাপিতোভৱদ্ অদ্যাপি তৎ শ্মশানম্ অস্মাকং সন্নিধৌ ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ဟေ ဘြာတရော'သ္မာကံ တသျ ပူရွွပုရုၐသျ ဒါယူဒး ကထာံ သ္ပၐ္ဋံ ကထယိတုံ မာမ် အနုမနျဓွံ, သ ပြာဏာန် တျက္တွာ ၑ္မၑာနေ သ္ထာပိတောဘဝဒ် အဒျာပိ တတ် ၑ္မၑာနမ် အသ္မာကံ သန္နိဓော် ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 હે ભ્રાતરોઽસ્માકં તસ્ય પૂર્વ્વપુરુષસ્ય દાયૂદઃ કથાં સ્પષ્ટં કથયિતું મામ્ અનુમન્યધ્વં, સ પ્રાણાન્ ત્યક્ત્વા શ્મશાને સ્થાપિતોભવદ્ અદ્યાપિ તત્ શ્મશાનમ્ અસ્માકં સન્નિધૌ વિદ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 he bhrAtaro'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAne sthApitobhavad adyApi tat zmazAnam asmAkaM sannidhau vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:29
8 अन्तरसन्दर्भाः  

dAyUdA IzvarAbhimatasEvAyai nijAyuSi vyayitE sati sa mahAnidrAM prApya nijaiH pUrvvapuruSaiH saha militaH san akSIyata;


svasammukhE ya AnandO dakSiNE svasya yat sukhaM| anantaM tEna mAM pUrNaM kariSyasi na saMzayaH||


mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|


yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayA nizcitaM budhyatE yatastad vijanE na kRtaM|


ataEvAsmAkaM pUrvvapuruSa ibrAhIm yasmai luThitadravyANAM dazamAMzaM dattavAn sa kIdRk mahAn tad AlOcayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्