प्रेरिता 7:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAd ibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizya paramEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্মিন্ সমযে, অহং তৱ পূৰ্ৱ্ৱপুৰুষাণাম্ ঈশ্ৱৰোঽৰ্থাদ্ ইব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূব ঈশ্ৱৰশ্চ, মূসামুদ্দিশ্য পৰমেশ্ৱৰস্যৈতাদৃশী ৱিহাযসীযা ৱাণী বভূৱ, ততঃ স কম্পান্ৱিতঃ সন্ পুন ৰ্নিৰীক্ষিতুং প্ৰগল্ভো ন বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্মিন্ সমযে, অহং তৱ পূর্ৱ্ৱপুরুষাণাম্ ঈশ্ৱরোঽর্থাদ্ ইব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূব ঈশ্ৱরশ্চ, মূসামুদ্দিশ্য পরমেশ্ৱরস্যৈতাদৃশী ৱিহাযসীযা ৱাণী বভূৱ, ততঃ স কম্পান্ৱিতঃ সন্ পুন র্নিরীক্ষিতুং প্রগল্ভো ন বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသ္မိန် သမယေ, အဟံ တဝ ပူရွွပုရုၐာဏာမ် ဤၑွရော'ရ္ထာဒ် ဣဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗ ဤၑွရၑ္စ, မူသာမုဒ္ဒိၑျ ပရမေၑွရသျဲတာဒၖၑီ ဝိဟာယသီယာ ဝါဏီ ဗဘူဝ, တတး သ ကမ္ပာနွိတး သန် ပုန ရ္နိရီက္ၐိတုံ ပြဂလ္ဘော န ဗဘူဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્મિન્ સમયે, અહં તવ પૂર્વ્વપુરુષાણામ્ ઈશ્વરોઽર્થાદ્ ઇબ્રાહીમ ઈશ્વર ઇસ્હાક ઈશ્વરો યાકૂબ ઈશ્વરશ્ચ, મૂસામુદ્દિશ્ય પરમેશ્વરસ્યૈતાદૃશી વિહાયસીયા વાણી બભૂવ, તતઃ સ કમ્પાન્વિતઃ સન્ પુન ર્નિરીક્ષિતું પ્રગલ્ભો ન બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etasmin samaye, ahaM tava pUrvvapuruSANAm Izvaro'rthAd ibrAhIma Izvara ishAka Izvaro yAkUba Izvarazca, mUsAmuddizya paramezvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbho na babhUva| |
"ahamibrAhIma Izvara ishAka IzvarO yAkUba Izvara" iti kiM yuSmAbhi rnApAThi? kintvIzvarO jIvatAm Izvara:, sa mRtAnAmIzvarO nahi|
tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|
kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|
taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|