Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 7:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 एतस्मिन् समये, अहं तव पूर्व्वपुरुषाणाम् ईश्वरोऽर्थाद् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वरश्च, मूसामुद्दिश्य परमेश्वरस्यैतादृशी विहायसीया वाणी बभूव, ततः स कम्पान्वितः सन् पुन र्निरीक्षितुं प्रगल्भो न बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 এতস্মিন্ সমযে, অহং তৱ পূৰ্ৱ্ৱপুৰুষাণাম্ ঈশ্ৱৰোঽৰ্থাদ্ ইব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূব ঈশ্ৱৰশ্চ, মূসামুদ্দিশ্য পৰমেশ্ৱৰস্যৈতাদৃশী ৱিহাযসীযা ৱাণী বভূৱ, ততঃ স কম্পান্ৱিতঃ সন্ পুন ৰ্নিৰীক্ষিতুং প্ৰগল্ভো ন বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 এতস্মিন্ সমযে, অহং তৱ পূর্ৱ্ৱপুরুষাণাম্ ঈশ্ৱরোঽর্থাদ্ ইব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূব ঈশ্ৱরশ্চ, মূসামুদ্দিশ্য পরমেশ্ৱরস্যৈতাদৃশী ৱিহাযসীযা ৱাণী বভূৱ, ততঃ স কম্পান্ৱিতঃ সন্ পুন র্নিরীক্ষিতুং প্রগল্ভো ন বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဧတသ္မိန် သမယေ, အဟံ တဝ ပူရွွပုရုၐာဏာမ် ဤၑွရော'ရ္ထာဒ် ဣဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗ ဤၑွရၑ္စ, မူသာမုဒ္ဒိၑျ ပရမေၑွရသျဲတာဒၖၑီ ဝိဟာယသီယာ ဝါဏီ ဗဘူဝ, တတး သ ကမ္ပာနွိတး သန် ပုန ရ္နိရီက္ၐိတုံ ပြဂလ္ဘော န ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAd ibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizya paramEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 એતસ્મિન્ સમયે, અહં તવ પૂર્વ્વપુરુષાણામ્ ઈશ્વરોઽર્થાદ્ ઇબ્રાહીમ ઈશ્વર ઇસ્હાક ઈશ્વરો યાકૂબ ઈશ્વરશ્ચ, મૂસામુદ્દિશ્ય પરમેશ્વરસ્યૈતાદૃશી વિહાયસીયા વાણી બભૂવ, તતઃ સ કમ્પાન્વિતઃ સન્ પુન ર્નિરીક્ષિતું પ્રગલ્ભો ન બભૂવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:32
23 अन्तरसन्दर्भाः  

किन्तु वाचमेतां शृण्वन्तएव शिष्या मृशं शङ्कमाना न्युब्जा न्यपतन्।


"अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि।


तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।


तदा शिमोन्पितरस्तद् विलोक्य यीशोश्चरणयोः पतित्वा, हे प्रभोहं पापी नरो मम निकटाद् भवान् यातु, इति कथितवान्।


यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।


मूसास्तस्मिन् दर्शने विस्मयं मत्वा विशेषं ज्ञातुं निकटं गच्छति,


किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।


तं दृष्ट्वाहं मृतकल्पस्तच्चरणे पतितस्ततः स्वदक्षिणकरं मयि निधाय तेनोक्तम् मा भैषीः; अहम् आदिरन्तश्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्