tadanantaraM yIzu rlOkAnAM visarjanakAlE ziSyAn taraNimArOPhuM svAgrE pAraM yAtunjca gAPhamAdiSTavAn|
प्रेरिता 7:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatparE 'hani tESAm ubhayO rjanayO rvAkkalaha upasthitE sati mUsAH samIpaM gatvA tayO rmElanaM karttuM matiM kRtvA kathayAmAsa, hE mahAzayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्परे ऽहनि तेषाम् उभयो र्जनयो र्वाक्कलह उपस्थिते सति मूसाः समीपं गत्वा तयो र्मेलनं कर्त्तुं मतिं कृत्वा कथयामास, हे महाशयौ युवां भ्रातरौ परस्परम् अन्यायं कुतः कुरुथः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎপৰে ঽহনি তেষাম্ উভযো ৰ্জনযো ৰ্ৱাক্কলহ উপস্থিতে সতি মূসাঃ সমীপং গৎৱা তযো ৰ্মেলনং কৰ্ত্তুং মতিং কৃৎৱা কথযামাস, হে মহাশযৌ যুৱাং ভ্ৰাতৰৌ পৰস্পৰম্ অন্যাযং কুতঃ কুৰুথঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎপরে ঽহনি তেষাম্ উভযো র্জনযো র্ৱাক্কলহ উপস্থিতে সতি মূসাঃ সমীপং গৎৱা তযো র্মেলনং কর্ত্তুং মতিং কৃৎৱা কথযামাস, হে মহাশযৌ যুৱাং ভ্রাতরৌ পরস্পরম্ অন্যাযং কুতঃ কুরুথঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ္ပရေ 'ဟနိ တေၐာမ် ဥဘယော ရ္ဇနယော ရွာက္ကလဟ ဥပသ္ထိတေ သတိ မူသား သမီပံ ဂတွာ တယော ရ္မေလနံ ကရ္တ္တုံ မတိံ ကၖတွာ ကထယာမာသ, ဟေ မဟာၑယော် ယုဝါံ ဘြာတရော် ပရသ္ပရမ် အနျာယံ ကုတး ကုရုထး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્પરે ઽહનિ તેષામ્ ઉભયો ર્જનયો ર્વાક્કલહ ઉપસ્થિતે સતિ મૂસાઃ સમીપં ગત્વા તયો ર્મેલનં કર્ત્તું મતિં કૃત્વા કથયામાસ, હે મહાશયૌ યુવાં ભ્રાતરૌ પરસ્પરમ્ અન્યાયં કુતઃ કુરુથઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatpare 'hani teSAm ubhayo rjanayo rvAkkalaha upasthite sati mUsAH samIpaM gatvA tayo rmelanaM karttuM matiM kRtvA kathayAmAsa, he mahAzayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH? |
tadanantaraM yIzu rlOkAnAM visarjanakAlE ziSyAn taraNimArOPhuM svAgrE pAraM yAtunjca gAPhamAdiSTavAn|
tasya hastEnEzvarastAn uddhariSyati tasya bhrAtRgaNa iti jnjAsyati sa ityanumAnaM cakAra, kintu tE na bubudhirE|
khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta
virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|