Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 7:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH samIpavAsinaM prati yO janO'nyAyaM cakAra sa taM dUrIkRtya kathayAmAsa, asmAkamupari zAstRtvavicArayitRtvapadayOH kastvAM niyuktavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततः समीपवासिनं प्रति यो जनोऽन्यायं चकार स तं दूरीकृत्य कथयामास, अस्माकमुपरि शास्तृत्वविचारयितृत्वपदयोः कस्त्वां नियुक्तवान्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ সমীপৱাসিনং প্ৰতি যো জনোঽন্যাযং চকাৰ স তং দূৰীকৃত্য কথযামাস, অস্মাকমুপৰি শাস্তৃৎৱৱিচাৰযিতৃৎৱপদযোঃ কস্ত্ৱাং নিযুক্তৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ সমীপৱাসিনং প্রতি যো জনোঽন্যাযং চকার স তং দূরীকৃত্য কথযামাস, অস্মাকমুপরি শাস্তৃৎৱৱিচারযিতৃৎৱপদযোঃ কস্ত্ৱাং নিযুক্তৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး သမီပဝါသိနံ ပြတိ ယော ဇနော'နျာယံ စကာရ သ တံ ဒူရီကၖတျ ကထယာမာသ, အသ္မာကမုပရိ ၑာသ္တၖတွဝိစာရယိတၖတွပဒယေား ကသ္တွာံ နိယုက္တဝါန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તતઃ સમીપવાસિનં પ્રતિ યો જનોઽન્યાયં ચકાર સ તં દૂરીકૃત્ય કથયામાસ, અસ્માકમુપરિ શાસ્તૃત્વવિચારયિતૃત્વપદયોઃ કસ્ત્વાં નિયુક્તવાન્?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:27
15 अन्तरसन्दर्भाः  

anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?


kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?


anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?


EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|


kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|


asmAkaM pUrvvapuruSAstam amAnyaM katvA svEbhyO dUrIkRtya misaradEzaM parAvRtya gantuM manObhirabhilaSya hArONaM jagaduH,


imAM kathAM zrutvA tE manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्