mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
प्रेरिता 6:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script prEritAnAM samakSam Anayan, tatastE prArthanAM kRtvA tESAM ziraHsu hastAn Arpayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari प्रेरितानां समक्षम् आनयन्, ततस्ते प्रार्थनां कृत्वा तेषां शिरःसु हस्तान् आर्पयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰেৰিতানাং সমক্ষম্ আনযন্, ততস্তে প্ৰাৰ্থনাং কৃৎৱা তেষাং শিৰঃসু হস্তান্ আৰ্পযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রেরিতানাং সমক্ষম্ আনযন্, ততস্তে প্রার্থনাং কৃৎৱা তেষাং শিরঃসু হস্তান্ আর্পযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြေရိတာနာံ သမက္ၐမ် အာနယန်, တတသ္တေ ပြာရ္ထနာံ ကၖတွာ တေၐာံ ၑိရးသု ဟသ္တာန် အာရ္ပယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રેરિતાનાં સમક્ષમ્ આનયન્, તતસ્તે પ્રાર્થનાં કૃત્વા તેષાં શિરઃસુ હસ્તાન્ આર્પયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script preritAnAM samakSam Anayan, tataste prArthanAM kRtvA teSAM ziraHsu hastAn Arpayan| |
mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
tatastairupavAsaprArthanayOH kRtayOH satOstE tayO rgAtrayO rhastArpaNaM kRtvA tau vyasRjan|
tataH paulEna tESAM gAtrESu karE'rpitE tESAmupari pavitra AtmAvarUPhavAn, tasmAt tE nAnAdEzIyA bhASA bhaviSyatkathAzca kathitavantaH|
kintu prEritAbhyAM tESAM gAtrESu karESvarpitESu satsu tE pavitram AtmAnam prApnuvan|
pazya sa prArthayatE, tathA ananiyanAmaka EkO janastasya samIpam Agatya tasya gAtrE hastArpaNaM kRtvA dRSTiM dadAtItthaM svapnE dRSTavAn|
tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|
prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava|
kasyApi mUrddhi hastAparNaM tvarayA mAkArSIH| parapApAnAnjcAMzI mA bhava| svaM zuciM rakSa|
atO hEtO rmama hastArpaNEna labdhO ya Izvarasya varastvayi vidyatE tam ujjvAlayituM tvAM smArayAmi|
anantakAlasthAyivicArAjnjA caitaiH punarbhittimUlaM na sthApayantaH khrISTaviSayakaM prathamOpadEzaM pazcAtkRtya siddhiM yAvad agrasarA bhavAma|