ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা পিতৰঃ পৱিত্ৰেণাত্মনা পৰিপূৰ্ণঃ সন্ প্ৰত্যৱাদীৎ, হে লোকানাম্ অধিপতিগণ হে ইস্ৰাযেলীযপ্ৰাচীনাঃ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা পিতরঃ পৱিত্রেণাত্মনা পরিপূর্ণঃ সন্ প্রত্যৱাদীৎ, হে লোকানাম্ অধিপতিগণ হে ইস্রাযেলীযপ্রাচীনাঃ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပိတရး ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏး သန် ပြတျဝါဒီတ်, ဟေ လောကာနာမ် အဓိပတိဂဏ ဟေ ဣသြာယေလီယပြာစီနား,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પિતરઃ પવિત્રેણાત્મના પરિપૂર્ણઃ સન્ પ્રત્યવાદીત્, હે લોકાનામ્ અધિપતિગણ હે ઇસ્રાયેલીયપ્રાચીનાઃ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA pitaraH pavitreNAtmanA paripUrNaH san pratyavAdIt, he lokAnAm adhipatigaNa he isrAyelIyaprAcInAH,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 4:8
11 अन्तरसन्दर्भाः  

tatO mariyamaH sambOdhanavAkyE ilIzEvAyAH karNayOH praviSTamAtrE sati tasyA garbbhasthabAlakO nanartta| tata ilIzEvA pavitrENAtmanA paripUrNA satI


pazcAt pIlAtaH pradhAnayAjakAn zAsakAn lOkAMzca yugapadAhUya babhASE,


tasmAt zOlO'rthAt paulaH pavitrENAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat,


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|


parE'hani adhipatayaH prAcInA adhyApakAzca hAnananAmA mahAyAjakaH


anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?


kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;