tatO mariyamaH sambOdhanavAkyE ilIzEvAyAH karNayOH praviSTamAtrE sati tasyA garbbhasthabAlakO nanartta| tata ilIzEvA pavitrENAtmanA paripUrNA satI
प्रेरिता 4:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পিতৰঃ পৱিত্ৰেণাত্মনা পৰিপূৰ্ণঃ সন্ প্ৰত্যৱাদীৎ, হে লোকানাম্ অধিপতিগণ হে ইস্ৰাযেলীযপ্ৰাচীনাঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পিতরঃ পৱিত্রেণাত্মনা পরিপূর্ণঃ সন্ প্রত্যৱাদীৎ, হে লোকানাম্ অধিপতিগণ হে ইস্রাযেলীযপ্রাচীনাঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပိတရး ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏး သန် ပြတျဝါဒီတ်, ဟေ လောကာနာမ် အဓိပတိဂဏ ဟေ ဣသြာယေလီယပြာစီနား, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પિતરઃ પવિત્રેણાત્મના પરિપૂર્ણઃ સન્ પ્રત્યવાદીત્, હે લોકાનામ્ અધિપતિગણ હે ઇસ્રાયેલીયપ્રાચીનાઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pitaraH pavitreNAtmanA paripUrNaH san pratyavAdIt, he lokAnAm adhipatigaNa he isrAyelIyaprAcInAH, |
tatO mariyamaH sambOdhanavAkyE ilIzEvAyAH karNayOH praviSTamAtrE sati tasyA garbbhasthabAlakO nanartta| tata ilIzEvA pavitrENAtmanA paripUrNA satI
tasmAt zOlO'rthAt paulaH pavitrENAtmanA paripUrNaH san taM mAyAvinaM pratyananyadRSTiM kRtvAkathayat,
tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|
itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|
anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?
kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;