Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 এতস্য দুৰ্ব্বলমানুষস্য হিতং যৎ কৰ্ম্মাক্ৰিযত, অৰ্থাৎ, স যেন প্ৰকাৰেণ স্ৱস্থোভৱৎ তচ্চেদ্ অদ্যাৱাং পৃচ্ছথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 এতস্য দুর্ব্বলমানুষস্য হিতং যৎ কর্ম্মাক্রিযত, অর্থাৎ, স যেন প্রকারেণ স্ৱস্থোভৱৎ তচ্চেদ্ অদ্যাৱাং পৃচ্ছথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဧတသျ ဒုရ္ဗ္ဗလမာနုၐသျ ဟိတံ ယတ် ကရ္မ္မာကြိယတ, အရ္ထာတ်, သ ယေန ပြကာရေဏ သွသ္ထောဘဝတ် တစ္စေဒ် အဒျာဝါံ ပၖစ္ဆထ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 એતસ્ય દુર્બ્બલમાનુષસ્ય હિતં યત્ કર્મ્માક્રિયત, અર્થાત્, સ યેન પ્રકારેણ સ્વસ્થોભવત્ તચ્ચેદ્ અદ્યાવાં પૃચ્છથ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yena prakAreNa svasthobhavat tacced adyAvAM pRcchatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:9
6 अन्तरसन्दर्भाः  

yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANi yuSmAkaM prAkAzayaM tESAM kasya karmmaNaH kAraNAn mAM pASANairAhantum udyatAH stha?


ataEva vizrAmavArE manuSyANAM tvakchEdE kRtE yadi mUsAvyavasthAmagganaM na bhavati tarhi mayA vizrAmavArE mAnuSaH sampUrNarUpENa svasthO'kAri tatkAraNAd yUyaM kiM mahyaM kupyatha?


kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE|


tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatOlayat; tEna tatkSaNAt tasya janasya pAdagulphayOH sabalatvAt sa ullamphya prOtthAya gamanAgamanE 'karOt|


yadi khrISTasya nAmahEtunA yuSmAkaM nindA bhavati tarhi yUyaM dhanyA yatO gauravadAyaka IzvarasyAtmA yuSmAsvadhitiSThati tESAM madhyE sa nindyatE kintu yuSmanmadhyE prazaMsyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्