anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?
प्रेरिता 4:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং প্ৰেৰিতৌ মধ্যে স্থাপযিৎৱাপৃচ্ছন্ যুৱাং কযা শক্তযা ৱা কেন নাম্না কৰ্ম্মাণ্যেতানি কুৰুথঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং প্রেরিতৌ মধ্যে স্থাপযিৎৱাপৃচ্ছন্ যুৱাং কযা শক্তযা ৱা কেন নাম্না কর্ম্মাণ্যেতানি কুরুথঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ပြေရိတော် မဓျေ သ္ထာပယိတွာပၖစ္ဆန် ယုဝါံ ကယာ ၑက္တယာ ဝါ ကေန နာမ္နာ ကရ္မ္မာဏျေတာနိ ကုရုထး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં પ્રેરિતૌ મધ્યે સ્થાપયિત્વાપૃચ્છન્ યુવાં કયા શક્તયા વા કેન નામ્ના કર્મ્માણ્યેતાનિ કુરુથઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM preritau madhye sthApayitvApRcchan yuvAM kayA zaktayA vA kena nAmnA karmmANyetAni kuruthaH? |
anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?
tataH param yihUdIyalOkA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?
tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan
tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|
tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|
kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH|
tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,
tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|