ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;
प्रेरिता 4:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্য মানুষস্যৈতৎ স্ৱাস্থ্যকৰণম্ আশ্চৰ্য্যং কৰ্ম্মাক্ৰিযত তস্য ৱযশ্চৎৱাৰিংশদ্ৱৎসৰা ৱ্যতীতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্য মানুষস্যৈতৎ স্ৱাস্থ্যকরণম্ আশ্চর্য্যং কর্ম্মাক্রিযত তস্য ৱযশ্চৎৱারিংশদ্ৱৎসরা ৱ্যতীতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသျ မာနုၐသျဲတတ် သွာသ္ထျကရဏမ် အာၑ္စရျျံ ကရ္မ္မာကြိယတ တသျ ဝယၑ္စတွာရိံၑဒွတ္သရာ ဝျတီတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્ય માનુષસ્યૈતત્ સ્વાસ્થ્યકરણમ્ આશ્ચર્ય્યં કર્મ્માક્રિયત તસ્ય વયશ્ચત્વારિંશદ્વત્સરા વ્યતીતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH| |
ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;
tasmit samayE bhUtagrastatvAt kubjIbhUyASTAdazavarSANi yAvat kEnApyupAyEna Rju rbhavituM na zaknOti yA durbbalA strI,
tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|
yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|
tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau|
tadA tatra pakSAghAtavyAdhinASTau vatsarAn zayyAgatam ainEyanAmAnaM manuSyaM sAkSat prApya tamavadat,