tasmAd EtatpratikUlaM kEpi kathayituM na zaknuvanti, iti jnjAtvA yuSmAbhiH susthiratvEna sthAtavyam avivicya kimapi karmma na karttavyanjca|
प्रेरिता 4:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তাভ্যাং সাৰ্দ্ধং তং স্ৱস্থমানুষং তিষ্ঠন্তং দৃষ্ট্ৱা তে কামপ্যপৰাম্ আপত্তিং কৰ্ত্তং নাশক্নুন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তাভ্যাং সার্দ্ধং তং স্ৱস্থমানুষং তিষ্ঠন্তং দৃষ্ট্ৱা তে কামপ্যপরাম্ আপত্তিং কর্ত্তং নাশক্নুন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တာဘျာံ သာရ္ဒ္ဓံ တံ သွသ္ထမာနုၐံ တိၐ္ဌန္တံ ဒၖၐ္ဋွာ တေ ကာမပျပရာမ် အာပတ္တိံ ကရ္တ္တံ နာၑက္နုန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તાભ્યાં સાર્દ્ધં તં સ્વસ્થમાનુષં તિષ્ઠન્તં દૃષ્ટ્વા તે કામપ્યપરામ્ આપત્તિં કર્ત્તં નાશક્નુન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA te kAmapyaparAm ApattiM karttaM nAzaknun| |
tasmAd EtatpratikUlaM kEpi kathayituM na zaknuvanti, iti jnjAtvA yuSmAbhiH susthiratvEna sthAtavyam avivicya kimapi karmma na karttavyanjca|
tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|
tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|
tadA tE sabhAtaH sthAnAntaraM gantuM tAn AjnjApya svayaM parasparam iti mantraNAmakurvvan
tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH|
yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|