tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|
प्रेरिता 4:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৰ্হি সৰ্ৱ্ৱ ইস্ৰাযেेলীযলোকা যূযং জানীত নাসৰতীযো যো যীশুখ্ৰীষ্টঃ ক্ৰুশে যুষ্মাভিৰৱিধ্যত যশ্চেশ্ৱৰেণ শ্মশানাদ্ উত্থাপিতঃ, তস্য নাম্না জনোযং স্ৱস্থঃ সন্ যুষ্মাকং সম্মুখে প্ৰোত্তিষ্ঠতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তর্হি সর্ৱ্ৱ ইস্রাযেेলীযলোকা যূযং জানীত নাসরতীযো যো যীশুখ্রীষ্টঃ ক্রুশে যুষ্মাভিরৱিধ্যত যশ্চেশ্ৱরেণ শ্মশানাদ্ উত্থাপিতঃ, তস্য নাম্না জনোযং স্ৱস্থঃ সন্ যুষ্মাকং সম্মুখে প্রোত্তিষ্ঠতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တရှိ သရွွ ဣသြာယေेလီယလောကာ ယူယံ ဇာနီတ နာသရတီယော ယော ယီၑုခြီၐ္ဋး ကြုၑေ ယုၐ္မာဘိရဝိဓျတ ယၑ္စေၑွရေဏ ၑ္မၑာနာဒ် ဥတ္ထာပိတး, တသျ နာမ္နာ ဇနောယံ သွသ္ထး သန် ယုၐ္မာကံ သမ္မုခေ ပြောတ္တိၐ္ဌတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તર્હિ સર્વ્વ ઇસ્રાયેेલીયલોકા યૂયં જાનીત નાસરતીયો યો યીશુખ્રીષ્ટઃ ક્રુશે યુષ્માભિરવિધ્યત યશ્ચેશ્વરેણ શ્મશાનાદ્ ઉત્થાપિતઃ, તસ્ય નામ્ના જનોયં સ્વસ્થઃ સન્ યુષ્માકં સમ્મુખે પ્રોત્તિષ્ઠતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tarhi sarvva isrAyeेlIyalokA yUyaM jAnIta nAsaratIyo yo yIzukhrISTaH kruze yuSmAbhiravidhyata yazcezvareNa zmazAnAd utthApitaH, tasya nAmnA janoyaM svasthaH san yuSmAkaM sammukhe prottiSThati| |
tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|
ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|
atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|
ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAM samIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|
tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|
pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM|