ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|
प्रेरिता 3:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sarvvE lOkAstaM gamanAgamanE kurvvantam IzvaraM dhanyaM vadantanjca vilOkya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सर्व्वे लोकास्तं गमनागमने कुर्व्वन्तम् ईश्वरं धन्यं वदन्तञ्च विलोक्य সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সৰ্ৱ্ৱে লোকাস্তং গমনাগমনে কুৰ্ৱ্ৱন্তম্ ঈশ্ৱৰং ধন্যং ৱদন্তঞ্চ ৱিলোক্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সর্ৱ্ৱে লোকাস্তং গমনাগমনে কুর্ৱ্ৱন্তম্ ঈশ্ৱরং ধন্যং ৱদন্তঞ্চ ৱিলোক্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သရွွေ လောကာသ္တံ ဂမနာဂမနေ ကုရွွန္တမ် ဤၑွရံ ဓနျံ ဝဒန္တဉ္စ ဝိလောကျ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સર્વ્વે લોકાસ્તં ગમનાગમને કુર્વ્વન્તમ્ ઈશ્વરં ધન્યં વદન્તઞ્ચ વિલોક્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sarvve lokAstaM gamanAgamane kurvvantam IzvaraM dhanyaM vadantaJca vilokya |
ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|
tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|
tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH|
yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|