tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
प्रेरिता 3:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatOlayat; tEna tatkSaNAt tasya janasya pAdagulphayOH sabalatvAt sa ullamphya prOtthAya gamanAgamanE 'karOt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं स तस्य दक्षिणकरं धृत्वा तम् उदतोलयत्; तेन तत्क्षणात् तस्य जनस्य पादगुल्फयोः सबलत्वात् स उल्लम्फ्य प्रोत्थाय गमनागमने ऽकरोत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং স তস্য দক্ষিণকৰং ধৃৎৱা তম্ উদতোলযৎ; তেন তৎক্ষণাৎ তস্য জনস্য পাদগুল্ফযোঃ সবলৎৱাৎ স উল্লম্ফ্য প্ৰোত্থায গমনাগমনে ঽকৰোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং স তস্য দক্ষিণকরং ধৃৎৱা তম্ উদতোলযৎ; তেন তৎক্ষণাৎ তস্য জনস্য পাদগুল্ফযোঃ সবলৎৱাৎ স উল্লম্ফ্য প্রোত্থায গমনাগমনে ঽকরোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သ တသျ ဒက္ၐိဏကရံ ဓၖတွာ တမ် ဥဒတောလယတ်; တေန တတ္က္ၐဏာတ် တသျ ဇနသျ ပါဒဂုလ္ဖယေား သဗလတွာတ် သ ဥလ္လမ္ဖျ ပြောတ္ထာယ ဂမနာဂမနေ 'ကရောတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સ તસ્ય દક્ષિણકરં ધૃત્વા તમ્ ઉદતોલયત્; તેન તત્ક્ષણાત્ તસ્ય જનસ્ય પાદગુલ્ફયોઃ સબલત્વાત્ સ ઉલ્લમ્ફ્ય પ્રોત્થાય ગમનાગમને ઽકરોત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatolayat; tena tatkSaNAt tasya janasya pAdagulphayoH sabalatvAt sa ullamphya protthAya gamanAgamane 'karot| |
tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthA kUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|
tataH paraM tasyA gAtrE hastArpaNamAtrAt sA RjurbhUtvEzvarasya dhanyavAdaM karttumArEbhE|
tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|
tatO gamanAgamanE kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat|
tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH|
Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,
tataH pitarastasyAH karau dhRtvA uttOlya pavitralOkAn vidhavAzcAhUya tESAM nikaTE sajIvAM tAM samArpayat|