ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 26:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu hE AgripparAja IzvarO'smAkaM pUrvvapuruSANAM nikaTE yad aggIkRtavAn tasya pratyAzAhEtOraham idAnIM vicArasthAnE daNPAyamAnOsmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु हे आग्रिप्पराज ईश्वरोऽस्माकं पूर्व्वपुरुषाणां निकटे यद् अङ्गीकृतवान् तस्य प्रत्याशाहेतोरहम् इदानीं विचारस्थाने दण्डायमानोस्मि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু হে আগ্ৰিপ্পৰাজ ঈশ্ৱৰোঽস্মাকং পূৰ্ৱ্ৱপুৰুষাণাং নিকটে যদ্ অঙ্গীকৃতৱান্ তস্য প্ৰত্যাশাহেতোৰহম্ ইদানীং ৱিচাৰস্থানে দণ্ডাযমানোস্মি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু হে আগ্রিপ্পরাজ ঈশ্ৱরোঽস্মাকং পূর্ৱ্ৱপুরুষাণাং নিকটে যদ্ অঙ্গীকৃতৱান্ তস্য প্রত্যাশাহেতোরহম্ ইদানীং ৱিচারস্থানে দণ্ডাযমানোস্মি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ဟေ အာဂြိပ္ပရာဇ ဤၑွရော'သ္မာကံ ပူရွွပုရုၐာဏာံ နိကဋေ ယဒ် အင်္ဂီကၖတဝါန် တသျ ပြတျာၑာဟေတောရဟမ် ဣဒါနီံ ဝိစာရသ္ထာနေ ဒဏ္ဍာယမာနောသ္မိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ હે આગ્રિપ્પરાજ ઈશ્વરોઽસ્માકં પૂર્વ્વપુરુષાણાં નિકટે યદ્ અઙ્ગીકૃતવાન્ તસ્ય પ્રત્યાશાહેતોરહમ્ ઇદાનીં વિચારસ્થાને દણ્ડાયમાનોસ્મિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu he AgripparAja Izvaro'smAkaM pUrvvapuruSANAM nikaTe yad aGgIkRtavAn tasya pratyAzAhetoraham idAnIM vicArasthAne daNDAyamAnosmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 26:6
59 अन्तरसन्दर्भाः  

anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|


dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;


tESAM madhyE tiSThannahaM yAmimAM kathAmuccaiH svarENa kathitavAn tadanyO mama kOpi dOSO'labhyata na vEti varam EtE samupasthitalOkA vadantu|


IzvarO mRtAn utthApayiSyatIti vAkyaM yuSmAkaM nikaTE'sambhavaM kutO bhavEt?


EtatkAraNAd ahaM yuSmAn draSTuM saMlapitunjcAhUyam isrAyElvazIyAnAM pratyAzAhEtOham EtEna zugkhalEna baddhO'bhavam|


zimUyElbhaviSyadvAdinam Arabhya yAvantO bhaviSyadvAkyam akathayan tE sarvvaEva samayasyaitasya kathAm akathayan|


yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|