Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 24:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tESAM madhyE tiSThannahaM yAmimAM kathAmuccaiH svarENa kathitavAn tadanyO mama kOpi dOSO'labhyata na vEti varam EtE samupasthitalOkA vadantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तेषां मध्ये तिष्ठन्नहं यामिमां कथामुच्चैः स्वरेण कथितवान् तदन्यो मम कोपि दोषोऽलभ्यत न वेति वरम् एते समुपस्थितलोका वदन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তেষাং মধ্যে তিষ্ঠন্নহং যামিমাং কথামুচ্চৈঃ স্ৱৰেণ কথিতৱান্ তদন্যো মম কোপি দোষোঽলভ্যত ন ৱেতি ৱৰম্ এতে সমুপস্থিতলোকা ৱদন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তেষাং মধ্যে তিষ্ঠন্নহং যামিমাং কথামুচ্চৈঃ স্ৱরেণ কথিতৱান্ তদন্যো মম কোপি দোষোঽলভ্যত ন ৱেতি ৱরম্ এতে সমুপস্থিতলোকা ৱদন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တေၐာံ မဓျေ တိၐ္ဌန္နဟံ ယာမိမာံ ကထာမုစ္စဲး သွရေဏ ကထိတဝါန် တဒနျော မမ ကောပိ ဒေါၐော'လဘျတ န ဝေတိ ဝရမ် ဧတေ သမုပသ္ထိတလောကာ ဝဒန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તેષાં મધ્યે તિષ્ઠન્નહં યામિમાં કથામુચ્ચૈઃ સ્વરેણ કથિતવાન્ તદન્યો મમ કોપિ દોષોઽલભ્યત ન વેતિ વરમ્ એતે સમુપસ્થિતલોકા વદન્તુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 teSAM madhye tiSThannahaM yAmimAM kathAmuccaiH svareNa kathitavAn tadanyo mama kopi doSo'labhyata na veti varam ete samupasthitalokA vadantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:21
5 अन्तरसन्दर्भाः  

anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|


dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;


EtatkAraNAd ahaM yuSmAn draSTuM saMlapitunjcAhUyam isrAyElvazIyAnAM pratyAzAhEtOham EtEna zugkhalEna baddhO'bhavam|


tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्