kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyatha tatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tat taddaNPE yuSmanmanaH su samupasthAsyati|
प्रेरिता 26:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOham idaM svIyaM paramaM bhAgyaM manyE; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे आग्रिप्पराज यत्कारणादहं यिहूदीयैरपवादितो ऽभवं तस्य वृत्तान्तम् अद्य भवतः साक्षान् निवेदयितुमनुमतोहम् इदं स्वीयं परमं भाग्यं मन्ये; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে আগ্ৰিপ্পৰাজ যৎকাৰণাদহং যিহূদীযৈৰপৱাদিতো ঽভৱং তস্য ৱৃত্তান্তম্ অদ্য ভৱতঃ সাক্ষান্ নিৱেদযিতুমনুমতোহম্ ইদং স্ৱীযং পৰমং ভাগ্যং মন্যে; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে আগ্রিপ্পরাজ যৎকারণাদহং যিহূদীযৈরপৱাদিতো ঽভৱং তস্য ৱৃত্তান্তম্ অদ্য ভৱতঃ সাক্ষান্ নিৱেদযিতুমনুমতোহম্ ইদং স্ৱীযং পরমং ভাগ্যং মন্যে; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ အာဂြိပ္ပရာဇ ယတ္ကာရဏာဒဟံ ယိဟူဒီယဲရပဝါဒိတော 'ဘဝံ တသျ ဝၖတ္တာန္တမ် အဒျ ဘဝတး သာက္ၐာန် နိဝေဒယိတုမနုမတောဟမ် ဣဒံ သွီယံ ပရမံ ဘာဂျံ မနျေ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે આગ્રિપ્પરાજ યત્કારણાદહં યિહૂદીયૈરપવાદિતો ઽભવં તસ્ય વૃત્તાન્તમ્ અદ્ય ભવતઃ સાક્ષાન્ નિવેદયિતુમનુમતોહમ્ ઇદં સ્વીયં પરમં ભાગ્યં મન્યે; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he AgripparAja yatkAraNAdahaM yihUdIyairapavAdito 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivedayitumanumatoham idaM svIyaM paramaM bhAgyaM manye; |
kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyatha tatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tat taddaNPE yuSmanmanaH su samupasthAsyati|
yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;
kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|
kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE|
tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyatE| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|
yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayA nizcitaM budhyatE yatastad vijanE na kRtaM|
yatO yihUdIyalOkAnAM madhyE yA yA rItiH sUkSmavicArAzca santi tESu bhavAn vijnjatamaH; ataEva prArthayE dhairyyamavalambya mama nivEdanaM zRNOtu|
tasyAggIkArasya phalaM prAptum asmAkaM dvAdazavaMzA divAnizaM mahAyatnAd IzvarasEvanaM kRtvA yAM pratyAzAM kurvvanti tasyAH pratyAzAyA hEtOrahaM yihUdIyairapavAditO'bhavam|