Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 26:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyatE| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तत आग्रिप्पः पौलम् अवादीत्, निजां कथां कथयितुं तुभ्यम् अनुमति र्दीयते। तस्मात् पौलः करं प्रसार्य्य स्वस्मिन् उत्तरम् अवादीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তত আগ্ৰিপ্পঃ পৌলম্ অৱাদীৎ, নিজাং কথাং কথযিতুং তুভ্যম্ অনুমতি ৰ্দীযতে| তস্মাৎ পৌলঃ কৰং প্ৰসাৰ্য্য স্ৱস্মিন্ উত্তৰম্ অৱাদীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তত আগ্রিপ্পঃ পৌলম্ অৱাদীৎ, নিজাং কথাং কথযিতুং তুভ্যম্ অনুমতি র্দীযতে| তস্মাৎ পৌলঃ করং প্রসার্য্য স্ৱস্মিন্ উত্তরম্ অৱাদীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတ အာဂြိပ္ပး ပေါ်လမ် အဝါဒီတ်, နိဇာံ ကထာံ ကထယိတုံ တုဘျမ် အနုမတိ ရ္ဒီယတေ၊ တသ္မာတ် ပေါ်လး ကရံ ပြသာရျျ သွသ္မိန် ဥတ္တရမ် အဝါဒီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તત આગ્રિપ્પઃ પૌલમ્ અવાદીત્, નિજાં કથાં કથયિતું તુભ્યમ્ અનુમતિ ર્દીયતે| તસ્માત્ પૌલઃ કરં પ્રસાર્ય્ય સ્વસ્મિન્ ઉત્તરમ્ અવાદીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyate| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:1
12 अन्तरसन्दर्भाः  

tasya vAkyE na zrutE karmmaNi ca na viditE 'smAkaM vyavasthA kiM kanjcana manujaM dOSIkarOti?


hE pitRgaNA hE bhrAtRgaNAH, idAnIM mama nivEdanE samavadhatta|


tatOham ityuttaram avadaM yAvad apOditO janaH svApavAdakAn sAkSAt kRtvA svasmin yO'parAdha ArOpitastasya pratyuttaraM dAtuM suyOgaM na prApnOti, tAvatkAlaM kasyApi mAnuSasya prANanAzAjnjApanaM rOmilOkAnAM rIti rnahi|


yatO bandiprESaNasamayE tasyAbhiyOgasya kinjcidalEkhanam aham ayuktaM jAnAmi|


hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOham idaM svIyaM paramaM bhAgyaM manyE;


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhi rlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaM hastau vistArayAmyahaM||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्