nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|
प्रेरिता 26:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱাৰং ৱাৰং ভজনভৱনেষু তেভ্যো দণ্ডং প্ৰদত্তৱান্ বলাৎ তং ধৰ্ম্মং নিন্দযিতৱাংশ্চ পুনশ্চ তান্ প্ৰতি মহাক্ৰোধাদ্ উন্মত্তঃ সন্ ৱিদেশীযনগৰাণি যাৱৎ তান্ তাডিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱারং ৱারং ভজনভৱনেষু তেভ্যো দণ্ডং প্রদত্তৱান্ বলাৎ তং ধর্ম্মং নিন্দযিতৱাংশ্চ পুনশ্চ তান্ প্রতি মহাক্রোধাদ্ উন্মত্তঃ সন্ ৱিদেশীযনগরাণি যাৱৎ তান্ তাডিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝါရံ ဝါရံ ဘဇနဘဝနေၐု တေဘျော ဒဏ္ဍံ ပြဒတ္တဝါန် ဗလာတ် တံ ဓရ္မ္မံ နိန္ဒယိတဝါံၑ္စ ပုနၑ္စ တာန် ပြတိ မဟာကြောဓာဒ် ဥန္မတ္တး သန် ဝိဒေၑီယနဂရာဏိ ယာဝတ် တာန် တာဍိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વારં વારં ભજનભવનેષુ તેભ્યો દણ્ડં પ્રદત્તવાન્ બલાત્ તં ધર્મ્મં નિન્દયિતવાંશ્ચ પુનશ્ચ તાન્ પ્રતિ મહાક્રોધાદ્ ઉન્મત્તઃ સન્ વિદેશીયનગરાણિ યાવત્ તાન્ તાડિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vAraM vAraM bhajanabhavaneSu tebhyo daNDaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrodhAd unmattaH san videzIyanagarANi yAvat tAn tADitavAn| |
nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|
kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|
atOhEtO ryuSmabhyamahaM satyaM kathayAmi manuSyANAM santAnA yAni yAni pApAnIzvaranindAnjca kurvvanti tESAM tatsarvvESAmaparAdhAnAM kSamA bhavituM zaknOti,
zESE sa manasi cEtanAM prApya kathayAmAsa, hA mama pituH samIpE kati kati vEtanabhujO dAsA yathESTaM tatOdhikanjca bhakSyaM prApnuvanti kintvahaM kSudhA mumUrSuH|
kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|
kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|
kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|
tatOhaM pratyavAdiSam hE prabhO pratibhajanabhavanaM tvayi vizvAsinO lOkAn baddhvA prahRtavAn,
mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|
tatkAlaparyyanataM zaulaH prabhOH ziSyANAM prAtikUlyEna tAPanAbadhayOH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA
kintu nijAparAdhAd bhartsanAm alabhata yatO vacanazaktihInaM vAhanaM mAnuSikagiram uccAryya bhaviSyadvAdina unmattatAm abAdhata|