tasya vAkyE na zrutE karmmaNi ca na viditE 'smAkaM vyavasthA kiM kanjcana manujaM dOSIkarOti?
प्रेरिता 26:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyatE| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत आग्रिप्पः पौलम् अवादीत्, निजां कथां कथयितुं तुभ्यम् अनुमति र्दीयते। तस्मात् पौलः करं प्रसार्य्य स्वस्मिन् उत्तरम् अवादीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত আগ্ৰিপ্পঃ পৌলম্ অৱাদীৎ, নিজাং কথাং কথযিতুং তুভ্যম্ অনুমতি ৰ্দীযতে| তস্মাৎ পৌলঃ কৰং প্ৰসাৰ্য্য স্ৱস্মিন্ উত্তৰম্ অৱাদীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত আগ্রিপ্পঃ পৌলম্ অৱাদীৎ, নিজাং কথাং কথযিতুং তুভ্যম্ অনুমতি র্দীযতে| তস্মাৎ পৌলঃ করং প্রসার্য্য স্ৱস্মিন্ উত্তরম্ অৱাদীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ အာဂြိပ္ပး ပေါ်လမ် အဝါဒီတ်, နိဇာံ ကထာံ ကထယိတုံ တုဘျမ် အနုမတိ ရ္ဒီယတေ၊ တသ္မာတ် ပေါ်လး ကရံ ပြသာရျျ သွသ္မိန် ဥတ္တရမ် အဝါဒီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત આગ્રિપ્પઃ પૌલમ્ અવાદીત્, નિજાં કથાં કથયિતું તુભ્યમ્ અનુમતિ ર્દીયતે| તસ્માત્ પૌલઃ કરં પ્રસાર્ય્ય સ્વસ્મિન્ ઉત્તરમ્ અવાદીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tata AgrippaH paulam avAdIt, nijAM kathAM kathayituM tubhyam anumati rdIyate| tasmAt paulaH karaM prasAryya svasmin uttaram avAdIt| |
tasya vAkyE na zrutE karmmaNi ca na viditE 'smAkaM vyavasthA kiM kanjcana manujaM dOSIkarOti?
tatOham ityuttaram avadaM yAvad apOditO janaH svApavAdakAn sAkSAt kRtvA svasmin yO'parAdha ArOpitastasya pratyuttaraM dAtuM suyOgaM na prApnOti, tAvatkAlaM kasyApi mAnuSasya prANanAzAjnjApanaM rOmilOkAnAM rIti rnahi|
hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOham idaM svIyaM paramaM bhAgyaM manyE;
kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|
kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhi rlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaM hastau vistArayAmyahaM||