ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 23:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতঃ সিদূকিলোকা উত্থানং স্ৱৰ্গীযদূতা আত্মানশ্চ সৰ্ৱ্ৱেষাম্ এতেষাং কমপি ন মন্যন্তে, কিন্তু ফিৰূশিনঃ সৰ্ৱ্ৱম্ অঙ্গীকুৰ্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতঃ সিদূকিলোকা উত্থানং স্ৱর্গীযদূতা আত্মানশ্চ সর্ৱ্ৱেষাম্ এতেষাং কমপি ন মন্যন্তে, কিন্তু ফিরূশিনঃ সর্ৱ্ৱম্ অঙ্গীকুর্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတး သိဒူကိလောကာ ဥတ္ထာနံ သွရ္ဂီယဒူတာ အာတ္မာနၑ္စ သရွွေၐာမ် ဧတေၐာံ ကမပိ န မနျန္တေ, ကိန္တု ဖိရူၑိနး သရွွမ် အင်္ဂီကုရွွန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતઃ સિદૂકિલોકા ઉત્થાનં સ્વર્ગીયદૂતા આત્માનશ્ચ સર્વ્વેષામ્ એતેષાં કમપિ ન મન્યન્તે, કિન્તુ ફિરૂશિનઃ સર્વ્વમ્ અઙ્ગીકુર્વ્વન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yataH sidUkilokA utthAnaM svargIyadUtA AtmAnazca sarvveSAm eteSAM kamapi na manyante, kintu phirUzinaH sarvvam aGgIkurvvanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 23:8
6 अन्तरसन्दर्भाः  

tasminnahani sidUkinO'rthAt zmazAnAt nOtthAsyantIti vAkyaM yE vadanti, tE yIzEाrantikam Agatya papracchuH,


atha mRtAnAmutthAnaM yE na manyantE tE sidUkinO yIzOH samIpamAgatya taM papracchuH;


aparanjca zmazAnAdutthAnAnaggIkAriNAM sidUkinAM kiyantO janA Agatya taM papracchuH,


iti kathAyAM kathitAyAM phirUzisidUkinOH parasparaM bhinnavAkyatvAt sabhAyA madhyE dvau saMghau jAtau|


yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca


mRtyudazAtaH khrISTa utthApita iti vArttA yadi tamadhi ghOSyatE tarhi mRtalOkAnAm utthiti rnAstIti vAg yuSmAkaM madhyE kaizcit kutaH kathyatE?