tasminnahani sidUkinO'rthAt zmazAnAt nOtthAsyantIti vAkyaM yE vadanti, tE yIzEाrantikam Agatya papracchuH,
प्रेरिता 23:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সিদূকিলোকা উত্থানং স্ৱৰ্গীযদূতা আত্মানশ্চ সৰ্ৱ্ৱেষাম্ এতেষাং কমপি ন মন্যন্তে, কিন্তু ফিৰূশিনঃ সৰ্ৱ্ৱম্ অঙ্গীকুৰ্ৱ্ৱন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সিদূকিলোকা উত্থানং স্ৱর্গীযদূতা আত্মানশ্চ সর্ৱ্ৱেষাম্ এতেষাং কমপি ন মন্যন্তে, কিন্তু ফিরূশিনঃ সর্ৱ্ৱম্ অঙ্গীকুর্ৱ্ৱন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သိဒူကိလောကာ ဥတ္ထာနံ သွရ္ဂီယဒူတာ အာတ္မာနၑ္စ သရွွေၐာမ် ဧတေၐာံ ကမပိ န မနျန္တေ, ကိန္တု ဖိရူၑိနး သရွွမ် အင်္ဂီကုရွွန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સિદૂકિલોકા ઉત્થાનં સ્વર્ગીયદૂતા આત્માનશ્ચ સર્વ્વેષામ્ એતેષાં કમપિ ન મન્યન્તે, કિન્તુ ફિરૂશિનઃ સર્વ્વમ્ અઙ્ગીકુર્વ્વન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH sidUkilokA utthAnaM svargIyadUtA AtmAnazca sarvveSAm eteSAM kamapi na manyante, kintu phirUzinaH sarvvam aGgIkurvvanti| |
tasminnahani sidUkinO'rthAt zmazAnAt nOtthAsyantIti vAkyaM yE vadanti, tE yIzEाrantikam Agatya papracchuH,
atha mRtAnAmutthAnaM yE na manyantE tE sidUkinO yIzOH samIpamAgatya taM papracchuH;
aparanjca zmazAnAdutthAnAnaggIkAriNAM sidUkinAM kiyantO janA Agatya taM papracchuH,
iti kathAyAM kathitAyAM phirUzisidUkinOH parasparaM bhinnavAkyatvAt sabhAyA madhyE dvau saMghau jAtau|
yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca
mRtyudazAtaH khrISTa utthApita iti vArttA yadi tamadhi ghOSyatE tarhi mRtalOkAnAm utthiti rnAstIti vAg yuSmAkaM madhyE kaizcit kutaH kathyatE?