yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
प्रेरिता 23:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO nikaTasthA lOkA akathayan, tvaM kim Izvarasya mahAyAjakaM nindasi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो निकटस्था लोका अकथयन्, त्वं किम् ईश्वरस्य महायाजकं निन्दसि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো নিকটস্থা লোকা অকথযন্, ৎৱং কিম্ ঈশ্ৱৰস্য মহাযাজকং নিন্দসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো নিকটস্থা লোকা অকথযন্, ৎৱং কিম্ ঈশ্ৱরস্য মহাযাজকং নিন্দসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော နိကဋသ္ထာ လောကာ အကထယန်, တွံ ကိမ် ဤၑွရသျ မဟာယာဇကံ နိန္ဒသိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો નિકટસ્થા લોકા અકથયન્, ત્વં કિમ્ ઈશ્વરસ્ય મહાયાજકં નિન્દસિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato nikaTasthA lokA akathayan, tvaM kim Izvarasya mahAyAjakaM nindasi? |
yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
tadA paulastamavadat, hE bahiSpariSkRta, IzvarastvAM praharttum udyatOsti, yatO vyavasthAnusArENa vicArayitum upavizya vyavasthAM lagghitvA mAM praharttum AjnjApayasi|
tataH paulaH pratibhASitavAn hE bhrAtRgaNa mahAyAjaka ESa iti na buddhaM mayA tadanyacca svalOkAnAm adhipatiM prati durvvAkyaM mA kathaya, EtAdRzI lipirasti|