Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 23:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 ततो निकटस्था लोका अकथयन्, त्वं किम् ईश्वरस्य महायाजकं निन्दसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততো নিকটস্থা লোকা অকথযন্, ৎৱং কিম্ ঈশ্ৱৰস্য মহাযাজকং নিন্দসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততো নিকটস্থা লোকা অকথযন্, ৎৱং কিম্ ঈশ্ৱরস্য মহাযাজকং নিন্দসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတော နိကဋသ္ထာ လောကာ အကထယန်, တွံ ကိမ် ဤၑွရသျ မဟာယာဇကံ နိန္ဒသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatO nikaTasthA lOkA akathayan, tvaM kim Izvarasya mahAyAjakaM nindasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તતો નિકટસ્થા લોકા અકથયન્, ત્વં કિમ્ ઈશ્વરસ્ય મહાયાજકં નિન્દસિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:4
3 अन्तरसन्दर्भाः  

यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।


तदा पौलस्तमवदत्, हे बहिष्परिष्कृत, ईश्वरस्त्वां प्रहर्त्तुम् उद्यतोस्ति, यतो व्यवस्थानुसारेण विचारयितुम् उपविश्य व्यवस्थां लङ्घित्वा मां प्रहर्त्तुम् आज्ञापयसि।


ततः पौलः प्रतिभाषितवान् हे भ्रातृगण महायाजक एष इति न बुद्धं मया तदन्यच्च स्वलोकानाम् अधिपतिं प्रति दुर्व्वाक्यं मा कथय, एतादृशी लिपिरस्ति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्