प्रेरिता 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सर्व्वएव विस्मयापन्ना आश्चर्य्यान्विताश्च सन्तः परस्परं उक्तवन्तः पश्यत ये कथां कथयन्ति ते सर्व्वे गालीलीयलोकाः किं न भवन्ति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সৰ্ৱ্ৱএৱ ৱিস্মযাপন্না আশ্চৰ্য্যান্ৱিতাশ্চ সন্তঃ পৰস্পৰং উক্তৱন্তঃ পশ্যত যে কথাং কথযন্তি তে সৰ্ৱ্ৱে গালীলীযলোকাঃ কিং ন ভৱন্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সর্ৱ্ৱএৱ ৱিস্মযাপন্না আশ্চর্য্যান্ৱিতাশ্চ সন্তঃ পরস্পরং উক্তৱন্তঃ পশ্যত যে কথাং কথযন্তি তে সর্ৱ্ৱে গালীলীযলোকাঃ কিং ন ভৱন্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သရွွဧဝ ဝိသ္မယာပန္နာ အာၑ္စရျျာနွိတာၑ္စ သန္တး ပရသ္ပရံ ဥက္တဝန္တး ပၑျတ ယေ ကထာံ ကထယန္တိ တေ သရွွေ ဂါလီလီယလောကား ကိံ န ဘဝန္တိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સર્વ્વએવ વિસ્મયાપન્ના આશ્ચર્ય્યાન્વિતાશ્ચ સન્તઃ પરસ્પરં ઉક્તવન્તઃ પશ્યત યે કથાં કથયન્તિ તે સર્વ્વે ગાલીલીયલોકાઃ કિં ન ભવન્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sarvvaeva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata ye kathAM kathayanti te sarvve gAlIlIyalokAH kiM na bhavanti? |
kSaNAt paraM tiSThantO janA Etya pitaram avadan, tvamavazyaM tESAmEka iti tvaduccAraNamEva dyOtayati|
tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|
tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|
tatastE vyAharan tvamapi kiM gAlIlIyalOkaH? vivicya pazya galIli kOpi bhaviSyadvAdI nOtpadyatE|
hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|
itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH?
tarhi vayaM pratyEkazaH svasvajanmadEzIyabhASAbhiH kathA EtESAM zRNumaH kimidaM?
mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam iti jnjAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|