anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
प्रेरिता 2:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pitara EkAdazabhi rjanaiH sAkaM tiSThan tAllOkAn uccaiHkAram avadat, hE yihUdIyA hE yirUzAlamnivAsinaH sarvvE, avadhAnaM kRtvA madIyavAkyaM budhyadhvaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पितर एकादशभि र्जनैः साकं तिष्ठन् ताल्लोकान् उच्चैःकारम् अवदत्, हे यिहूदीया हे यिरूशालम्निवासिनः सर्व्वे, अवधानं कृत्वा मदीयवाक्यं बुध्यध्वं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পিতৰ একাদশভি ৰ্জনৈঃ সাকং তিষ্ঠন্ তাল্লোকান্ উচ্চৈঃকাৰম্ অৱদৎ, হে যিহূদীযা হে যিৰূশালম্নিৱাসিনঃ সৰ্ৱ্ৱে, অৱধানং কৃৎৱা মদীযৱাক্যং বুধ্যধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পিতর একাদশভি র্জনৈঃ সাকং তিষ্ঠন্ তাল্লোকান্ উচ্চৈঃকারম্ অৱদৎ, হে যিহূদীযা হে যিরূশালম্নিৱাসিনঃ সর্ৱ্ৱে, অৱধানং কৃৎৱা মদীযৱাক্যং বুধ্যধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပိတရ ဧကာဒၑဘိ ရ္ဇနဲး သာကံ တိၐ္ဌန် တာလ္လောကာန် ဥစ္စဲးကာရမ် အဝဒတ်, ဟေ ယိဟူဒီယာ ဟေ ယိရူၑာလမ္နိဝါသိနး သရွွေ, အဝဓာနံ ကၖတွာ မဒီယဝါကျံ ဗုဓျဓွံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પિતર એકાદશભિ ર્જનૈઃ સાકં તિષ્ઠન્ તાલ્લોકાન્ ઉચ્ચૈઃકારમ્ અવદત્, હે યિહૂદીયા હે યિરૂશાલમ્નિવાસિનઃ સર્વ્વે, અવધાનં કૃત્વા મદીયવાક્યં બુધ્યધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pitara ekAdazabhi rjanaiH sAkaM tiSThan tAllokAn uccaiHkAram avadat, he yihUdIyA he yirUzAlamnivAsinaH sarvve, avadhAnaM kRtvA madIyavAkyaM budhyadhvaM| |
anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
tatO guTikApATE kRtE matathirniracIyata tasmAt sOnyESAm EkAdazAnAM praritAnAM madhyE gaNitObhavat|
ataH paula uttiSThan hastEna sagkEtaM kurvvan kathitavAn hE isrAyElIyamanuSyA IzvaraparAyaNAH sarvvE lOkA yUyam avadhaddhaM|
atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|
prOccaiH prAvOcan, hE isrAyEllOkAH sarvvE sAhAyyaM kuruta| yO manuja EtESAM lOkAnAM mUsAvyavasthAyA Etasya sthAnasyApi viparItaM sarvvatra sarvvAn zikSayati sa ESaH; vizESataH sa bhinnadEzIyalOkAn mandiram AnIya pavitrasthAnamEtad apavitramakarOt|
hE isrAyElvaMzIyAH sarvvE yUyam EtAn mAnuSAn prati yat karttum udyatAstasmin sAvadhAnA bhavata|
tataH sa pratyavadat, hE pitarO hE bhrAtaraH sarvvE lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagarE vAsakaraNAt pUrvvaM yadA arAm-naharayimadEzE AsIt tadA tEjOmaya IzvarO darzanaM datvA
hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|