ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 19:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

paulEna ca Izvara EtAdRzAnyadbhutAni karmmANi kRtavAn

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पौलेन च ईश्वर एतादृशान्यद्भुतानि कर्म्माणि कृतवान्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পৌলেন চ ঈশ্ৱৰ এতাদৃশান্যদ্ভুতানি কৰ্ম্মাণি কৃতৱান্

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পৌলেন চ ঈশ্ৱর এতাদৃশান্যদ্ভুতানি কর্ম্মাণি কৃতৱান্

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပေါ်လေန စ ဤၑွရ ဧတာဒၖၑာနျဒ္ဘုတာနိ ကရ္မ္မာဏိ ကၖတဝါန္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પૌલેન ચ ઈશ્વર એતાદૃશાન્યદ્ભુતાનિ કર્મ્માણિ કૃતવાન્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

paulena ca Izvara etAdRzAnyadbhutAni karmmANi kRtavAn

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 19:11
10 अन्तरसन्दर्भाः  

ahaM yuSmAnatiyathArthaM vadAmi, yO janO mayi vizvasiti sOhamiva karmmANi kariSyati varaM tatOpi mahAkarmmANi kariSyati yatO hEtOrahaM pituH samIpaM gacchAmi|


ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|


anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|


sA kanyA bahudinAni tAdRzam akarOt tasmAt paulO duHkhitaH san mukhaM parAvartya taM bhUtamavadad, ahaM yIzukhrISTasya nAmnA tvAmAjnjApayAmi tvamasyA bahirgaccha; tEnaiva tatkSaNAt sa bhUtastasyA bahirgataH|


tataH paraM prEritAnAM hastai rlOkAnAM madhyE bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva EkacittIbhUya sulEmAnO 'lindE sambhUyAsan|


zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|


yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?


aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt|