ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 18:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mA bhaiSIH, mA nirasIH kathAM pracAraya|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

क्षणदायां प्रभुः पौलं दर्शनं दत्वा भाषितवान्, मा भैषीः, मा निरसीः कथां प्रचारय।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ক্ষণদাযাং প্ৰভুঃ পৌলং দৰ্শনং দৎৱা ভাষিতৱান্, মা ভৈষীঃ, মা নিৰসীঃ কথাং প্ৰচাৰয|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ক্ষণদাযাং প্রভুঃ পৌলং দর্শনং দৎৱা ভাষিতৱান্, মা ভৈষীঃ, মা নিরসীঃ কথাং প্রচারয|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

က္ၐဏဒါယာံ ပြဘုး ပေါ်လံ ဒရ္ၑနံ ဒတွာ ဘာၐိတဝါန်, မာ ဘဲၐီး, မာ နိရသီး ကထာံ ပြစာရယ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ક્ષણદાયાં પ્રભુઃ પૌલં દર્શનં દત્વા ભાષિતવાન્, મા ભૈષીઃ, મા નિરસીઃ કથાં પ્રચારય|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kSaNadAyAM prabhuH paulaM darzanaM datvA bhASitavAn, mA bhaiSIH, mA nirasIH kathAM pracAraya|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 18:9
17 अन्तरसन्दर्भाः  

rAtrau paulaH svapnE dRSTavAn EkO mAkidaniyalOkastiSThan vinayaM kRtvA tasmai kathayati, mAkidaniyAdEzam AgatyAsmAn upakurvviti|


ahaM tvayA sArddham Asa hiMsArthaM kOpi tvAM spraSTuM na zakSyati nagarE'smin madIyA lOkA bahava AsatE|


tvaM tvarayA yirUzAlamaH pratiSThasva yatO lOkAmayi tava sAkSyaM na grahISyanti, mAmpratyuditaM tasyEdaM vAkyam azrauSam|


rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|


tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|


ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?


aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|