प्रेरिता 13:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yEyaM kathA bhaviSyadvAdinAM granthESu likhitAstE sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari येयं कथा भविष्यद्वादिनां ग्रन्थेषु लिखितास्ते सावधाना भवत स कथा यथा युष्मान् प्रति न घटते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যেযং কথা ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু লিখিতাস্তে সাৱধানা ভৱত স কথা যথা যুষ্মান্ প্ৰতি ন ঘটতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যেযং কথা ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু লিখিতাস্তে সাৱধানা ভৱত স কথা যথা যুষ্মান্ প্রতি ন ঘটতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေယံ ကထာ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိခိတာသ္တေ သာဝဓာနာ ဘဝတ သ ကထာ ယထာ ယုၐ္မာန် ပြတိ န ဃဋတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યેયં કથા ભવિષ્યદ્વાદિનાં ગ્રન્થેષુ લિખિતાસ્તે સાવધાના ભવત સ કથા યથા યુષ્માન્ પ્રતિ ન ઘટતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yeyaM kathA bhaviSyadvAdinAM grantheSu likhitAste sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTate| |
tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|
prabhurasmAn ittham AdiSTavAn yathA, yAvacca jagataH sImAM lOkAnAM trANakAraNAt| mayAnyadEzamadhyE tvaM sthApitO bhUH pradIpavat||
kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAm asmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa iti nahi,
phalatO nAsaratIyayIzuH sthAnamEtad ucchinnaM kariSyati mUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariSyati tasyaitAdRzIM kathAM vayam azRNuma|
aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|
yatO vicArasyArambhasamayE Izvarasya mandirE yujyatE yadi cAsmatsvArabhatE tarhIzvarIyasusaMvAdAgrAhiNAM zESadazA kA bhaviSyati?