Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 13:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyam asmAn prati pracAritA bhavatviti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যিহূদীযভজনভৱনান্ নিৰ্গতযোস্তযো ৰ্ভিন্নদেশীযৈ ৰ্ৱক্ষ্যমাণা প্ৰাৰ্থনা কৃতা, আগামিনি ৱিশ্ৰামৱাৰেঽপি কথেযম্ অস্মান্ প্ৰতি প্ৰচাৰিতা ভৱৎৱিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যিহূদীযভজনভৱনান্ নির্গতযোস্তযো র্ভিন্নদেশীযৈ র্ৱক্ষ্যমাণা প্রার্থনা কৃতা, আগামিনি ৱিশ্রামৱারেঽপি কথেযম্ অস্মান্ প্রতি প্রচারিতা ভৱৎৱিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယိဟူဒီယဘဇနဘဝနာန် နိရ္ဂတယောသ္တယော ရ္ဘိန္နဒေၑီယဲ ရွက္ၐျမာဏာ ပြာရ္ထနာ ကၖတာ, အာဂါမိနိ ဝိၑြာမဝါရေ'ပိ ကထေယမ် အသ္မာန် ပြတိ ပြစာရိတာ ဘဝတွိတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 યિહૂદીયભજનભવનાન્ નિર્ગતયોસ્તયો ર્ભિન્નદેશીયૈ ર્વક્ષ્યમાણા પ્રાર્થના કૃતા, આગામિનિ વિશ્રામવારેઽપિ કથેયમ્ અસ્માન્ પ્રતિ પ્રચારિતા ભવત્વિતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

42 yihUdIyabhajanabhavanAn nirgatayostayo rbhinnadezIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavAre'pi katheyam asmAn prati pracAritA bhavatviti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:42
7 अन्तरसन्दर्भाः  

hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|


kintu agrIyA anEkE janAH pazcAt, pazcAtIyAzcAnEkE lOkA agrE bhaviSyanti|


aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|


iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH|


pazcAt tau pargItO yAtrAM kRtvA pisidiyAdEzasya AntiyakhiyAnagaram upasthAya vizrAmavArE bhajanabhavanaM pravizya samupAvizatAM|


ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAM samIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्