yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|
प्रेरिता 13:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EnAM ghaTanAM dRSTvA sa dEzAdhipatiH prabhUpadEzAd vismitya vizvAsaM kRtavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এনাং ঘটনাং দৃষ্ট্ৱা স দেশাধিপতিঃ প্ৰভূপদেশাদ্ ৱিস্মিত্য ৱিশ্ৱাসং কৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এনাং ঘটনাং দৃষ্ট্ৱা স দেশাধিপতিঃ প্রভূপদেশাদ্ ৱিস্মিত্য ৱিশ্ৱাসং কৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧနာံ ဃဋနာံ ဒၖၐ္ဋွာ သ ဒေၑာဓိပတိး ပြဘူပဒေၑာဒ် ဝိသ္မိတျ ဝိၑွာသံ ကၖတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એનાં ઘટનાં દૃષ્ટ્વા સ દેશાધિપતિઃ પ્રભૂપદેશાદ્ વિસ્મિત્ય વિશ્વાસં કૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script enAM ghaTanAM dRSTvA sa dezAdhipatiH prabhUpadezAd vismitya vizvAsaM kRtavAn| |
yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|
tataH sarvvE tasmin anvarajyanta, kinjca tasya mukhAnnirgatAbhiranugrahasya kathAbhizcamatkRtya kathayAmAsuH kimayaM yUSaphaH putrO na?
tasmAt sarvvE lOkAH zazagkirE; EkO mahAbhaviSyadvAdI madhyE'smAkam samudait, Izvarazca svalOkAnanvagRhlAt kathAmimAM kathayitvA IzvaraM dhanyaM jagaduH|
tadA kathAmIdRzIM zrutvA bhinnadEzIyA AhlAditAH santaH prabhOH kathAM dhanyAM dhanyAm avadan, yAvantO lOkAzca paramAyuH prAptinimittaM nirUpitA Asan tEे vyazvasan|
kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|
aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizya prabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|
katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|
gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA
itthaM vatsaradvayaM gataM tasmAd AziyAdEzanivAsinaH sarvvE yihUdIyA anyadEzIyalOkAzca prabhO ryIzOH kathAm azrauSan|
yadi kanjcana prati dImItriyasya tasya sahAyAnAnjca kAcid Apatti rvidyatE tarhi pratinidhilOkA vicArasthAnanjca santi, tE tat sthAnaM gatvA uttarapratyuttarE kurvvantu|
publiyanAmA jana EkastasyOpadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi ca sthitaM| sa janO'smAn nijagRhaM nItvA saujanyaM prakAzya dinatrayaM yAvad asmAkaM Atithyam akarOt|
kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan|
anEna prakArENa tau sAkSyaM dattvA prabhOH kathAM pracArayantau zOmirONIyAnAm anEkagrAmESu susaMvAdanjca pracArayantau yirUzAlamnagaraM parAvRtya gatau|