tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|
प्रेरिता 12:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM tau prathamAM dvitIyAnjca kArAM lagghitvA yEna lauhanirmmitadvArENa nagaraM gamyatE tatsamIpaM prApnutAM; tatastasya kavATaM svayaM muktamabhavat tatastau tatsthAnAd bahi rbhUtvA mArgaikasya sImAM yAvad gatau; tatO'kasmAt sa dUtaH pitaraM tyaktavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং তৌ প্ৰথমাং দ্ৱিতীযাঞ্চ কাৰাং লঙ্ঘিৎৱা যেন লৌহনিৰ্ম্মিতদ্ৱাৰেণ নগৰং গম্যতে তৎসমীপং প্ৰাপ্নুতাং; ততস্তস্য কৱাটং স্ৱযং মুক্তমভৱৎ ততস্তৌ তৎস্থানাদ্ বহি ৰ্ভূৎৱা মাৰ্গৈকস্য সীমাং যাৱদ্ গতৌ; ততোঽকস্মাৎ স দূতঃ পিতৰং ত্যক্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং তৌ প্রথমাং দ্ৱিতীযাঞ্চ কারাং লঙ্ঘিৎৱা যেন লৌহনির্ম্মিতদ্ৱারেণ নগরং গম্যতে তৎসমীপং প্রাপ্নুতাং; ততস্তস্য কৱাটং স্ৱযং মুক্তমভৱৎ ততস্তৌ তৎস্থানাদ্ বহি র্ভূৎৱা মার্গৈকস্য সীমাং যাৱদ্ গতৌ; ততোঽকস্মাৎ স দূতঃ পিতরং ত্যক্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ တော် ပြထမာံ ဒွိတီယာဉ္စ ကာရာံ လင်္ဃိတွာ ယေန လော်ဟနိရ္မ္မိတဒွါရေဏ နဂရံ ဂမျတေ တတ္သမီပံ ပြာပ္နုတာံ; တတသ္တသျ ကဝါဋံ သွယံ မုက္တမဘဝတ် တတသ္တော် တတ္သ္ထာနာဒ် ဗဟိ ရ္ဘူတွာ မာရ္ဂဲကသျ သီမာံ ယာဝဒ် ဂတော်; တတော'ကသ္မာတ် သ ဒူတး ပိတရံ တျက္တဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં તૌ પ્રથમાં દ્વિતીયાઞ્ચ કારાં લઙ્ઘિત્વા યેન લૌહનિર્મ્મિતદ્વારેણ નગરં ગમ્યતે તત્સમીપં પ્રાપ્નુતાં; તતસ્તસ્ય કવાટં સ્વયં મુક્તમભવત્ તતસ્તૌ તત્સ્થાનાદ્ બહિ ર્ભૂત્વા માર્ગૈકસ્ય સીમાં યાવદ્ ગતૌ; તતોઽકસ્માત્ સ દૂતઃ પિતરં ત્યક્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM tau prathamAM dvitIyAJca kArAM laGghitvA yena lauhanirmmitadvAreNa nagaraM gamyate tatsamIpaM prApnutAM; tatastasya kavATaM svayaM muktamabhavat tatastau tatsthAnAd bahi rbhUtvA mArgaikasya sImAM yAvad gatau; tato'kasmAt sa dUtaH pitaraM tyaktavAn| |
tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|
aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|
tadA kiNvazUnyapUpOtsavasamaya upAtiSTat; ata utsavE gatE sati lOkAnAM samakSaM taM bahirAnEyyAmIti manasi sthirIkRtya sa taM dhArayitvA rakSNArtham yESAm EkaikasaMghE catvArO janAH santi tESAM caturNAM rakSakasaMghAnAM samIpE taM samarpya kArAyAM sthApitavAn|
tadAkasmAt mahAn bhUmikampO'bhavat tEna bhittimUlEna saha kArA kampitAbhUt tatkSaNAt sarvvANi dvArANi muktAni jAtAni sarvvESAM bandhanAni ca muktAni|
kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,
aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|