ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 11:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparam IzvarO yat zuci kRtavAn tanniSiddhaM na jAnIhi dvi rmAmpratIdRzI vihAyasIyA vANI jAtA|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰম্ ঈশ্ৱৰো যৎ শুচি কৃতৱান্ তন্নিষিদ্ধং ন জানীহি দ্ৱি ৰ্মাম্প্ৰতীদৃশী ৱিহাযসীযা ৱাণী জাতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরম্ ঈশ্ৱরো যৎ শুচি কৃতৱান্ তন্নিষিদ্ধং ন জানীহি দ্ৱি র্মাম্প্রতীদৃশী ৱিহাযসীযা ৱাণী জাতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရမ် ဤၑွရော ယတ် ၑုစိ ကၖတဝါန် တန္နိၐိဒ္ဓံ န ဇာနီဟိ ဒွိ ရ္မာမ္ပြတီဒၖၑီ ဝိဟာယသီယာ ဝါဏီ ဇာတာ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરમ્ ઈશ્વરો યત્ શુચિ કૃતવાન્ તન્નિષિદ્ધં ન જાનીહિ દ્વિ ર્મામ્પ્રતીદૃશી વિહાયસીયા વાણી જાતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparam Izvaro yat zuci kRtavAn tanniSiddhaM na jAnIhi dvi rmAmpratIdRzI vihAyasIyA vANI jAtA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 11:9
9 अन्तरसन्दर्भाः  

tat tadantarna pravizati kintu kukSimadhyaM pravizati zESE sarvvabhuktavastugrAhiNi bahirdEzE niryAti|


tataH punarapi tAdRzI vihayasIyA vANI jAtA yad IzvaraH zuci kRtavAn tat tvaM niSiddhaM na jAnIhi|


anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|


tatOhaM pratyavadaM, hE prabhO nEtthaM bhavatu, yataH kinjcana niSiddham azuci dravyaM vA mama mukhamadhyaM kadApi na prAvizat|


tESAm asmAkanjca madhyE kimapi vizESaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|