Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 10:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অন্যজাতীযলোকৈঃ মহালপনং ৱা তেষাং গৃহমধ্যে প্ৰৱেশনং যিহূদীযানাং নিষিদ্ধম্ অস্তীতি যূযম্ অৱগচ্ছথ; কিন্তু কমপি মানুষম্ অৱ্যৱহাৰ্য্যম্ অশুচিং ৱা জ্ঞাতুং মম নোচিতম্ ইতি পৰমেশ্ৱৰো মাং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অন্যজাতীযলোকৈঃ মহালপনং ৱা তেষাং গৃহমধ্যে প্রৱেশনং যিহূদীযানাং নিষিদ্ধম্ অস্তীতি যূযম্ অৱগচ্ছথ; কিন্তু কমপি মানুষম্ অৱ্যৱহার্য্যম্ অশুচিং ৱা জ্ঞাতুং মম নোচিতম্ ইতি পরমেশ্ৱরো মাং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အနျဇာတီယလောကဲး မဟာလပနံ ဝါ တေၐာံ ဂၖဟမဓျေ ပြဝေၑနံ ယိဟူဒီယာနာံ နိၐိဒ္ဓမ် အသ္တီတိ ယူယမ် အဝဂစ္ဆထ; ကိန္တု ကမပိ မာနုၐမ် အဝျဝဟာရျျမ် အၑုစိံ ဝါ ဇ္ဉာတုံ မမ နောစိတမ် ဣတိ ပရမေၑွရော မာံ ဇ္ဉာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અન્યજાતીયલોકૈઃ મહાલપનં વા તેષાં ગૃહમધ્યે પ્રવેશનં યિહૂદીયાનાં નિષિદ્ધમ્ અસ્તીતિ યૂયમ્ અવગચ્છથ; કિન્તુ કમપિ માનુષમ્ અવ્યવહાર્ય્યમ્ અશુચિં વા જ્ઞાતું મમ નોચિતમ્ ઇતિ પરમેશ્વરો માં જ્ઞાપિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:28
15 अन्तरसन्दर्भाः  

tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan|


tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|


tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|


Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasya kathOpakathanE mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati? iti kOpi nApRcchat|


yIzuH zOmirONIyAM tAM yOSitam vyAhArSIt mahyaM kinjcit pAnIyaM pAtuM dEhi| kintu zOmirONIyaiH sAkaM yihUdIyalOkA na vyavAharan tasmAddhEtOH sAkathayat zOmirONIyA yOSitadahaM tvaM yihUdIyOsi kathaM mattaH pAnIyaM pAtum icchasi?


iti hEtOrAhvAnazravaNamAtrAt kAnjcanApattim akRtvA yuSmAkaM samIpam AgatOsmi; pRcchAmi yUyaM kinnimittaM mAm AhUyata?


aparam IzvarO yat zuci kRtavAn tanniSiddhaM na jAnIhi dvi rmAmpratIdRzI vihAyasIyA vANI jAtA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्