ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 10:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वसङ्गिनां सैन्यानाम् एकां भक्तसेनाञ्चाहूय

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্যুপদিশ্য দূতে প্ৰস্থিতে সতি কৰ্ণীলিযঃ স্ৱগৃহস্থানাং দাসানাং দ্ৱৌ জনৌ নিত্যং স্ৱসঙ্গিনাং সৈন্যানাম্ একাং ভক্তসেনাঞ্চাহূয

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্যুপদিশ্য দূতে প্রস্থিতে সতি কর্ণীলিযঃ স্ৱগৃহস্থানাং দাসানাং দ্ৱৌ জনৌ নিত্যং স্ৱসঙ্গিনাং সৈন্যানাম্ একাং ভক্তসেনাঞ্চাহূয

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတျုပဒိၑျ ဒူတေ ပြသ္ထိတေ သတိ ကရ္ဏီလိယး သွဂၖဟသ္ထာနာံ ဒါသာနာံ ဒွေါ် ဇနော် နိတျံ သွသင်္ဂိနာံ သဲနျာနာမ် ဧကာံ ဘက္တသေနာဉ္စာဟူယ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્યુપદિશ્ય દૂતે પ્રસ્થિતે સતિ કર્ણીલિયઃ સ્વગૃહસ્થાનાં દાસાનાં દ્વૌ જનૌ નિત્યં સ્વસઙ્ગિનાં સૈન્યાનામ્ એકાં ભક્તસેનાઞ્ચાહૂય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ityupadizya dUte prasthite sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasaGginAM sainyAnAm ekAM bhaktasenAJcAhUya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 10:7
13 अन्तरसन्दर्भाः  

anantaraM tESu gatavatmu paramEzvarasya dUtO yUSaphE svapnE darzanaM datvA jagAda, tvam utthAya zizuM tanmAtaranjca gRhItvA misardEzaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiSyAmi, tAvat tatraiva nivasa, yatO rAjA hErOd zizuM nAzayituM mRgayiSyatE|


yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|


anantaraM sEnAgaNa Etya papraccha kimasmAbhi rvA karttavyam? tataH sObhidadhE kasya kAmapi hAniM mA kArSTa tathA mRSApavAdaM mA kuruta nijavEtanEna ca santuSya tiSThata|


sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|


yESAnjca svAminO vizvAsinaH bhavanti taistE bhrAtRtvAt nAvajnjEyAH kintu tE karmmaphalabhOginO vizvAsinaH priyAzca bhavantIti hEtOH sEvanIyA Eva, tvam EtAni zikSaya samupadiza ca|


puna rdAsamiva lapsyasE tannahi kintu dAsAt zrESThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tatO'dhikaM priyaM bhrAtaramiva|