Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 2:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anantaraM tESu gatavatmu paramEzvarasya dUtO yUSaphE svapnE darzanaM datvA jagAda, tvam utthAya zizuM tanmAtaranjca gRhItvA misardEzaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiSyAmi, tAvat tatraiva nivasa, yatO rAjA hErOd zizuM nAzayituM mRgayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনন্তৰং তেষু গতৱত্মু পৰমেশ্ৱৰস্য দূতো যূষফে স্ৱপ্নে দৰ্শনং দৎৱা জগাদ, ৎৱম্ উত্থায শিশুং তন্মাতৰঞ্চ গৃহীৎৱা মিসৰ্দেশং পলাযস্ৱ, অপৰং যাৱদহং তুভ্যং ৱাৰ্ত্তাং ন কথযিষ্যামি, তাৱৎ তত্ৰৈৱ নিৱস, যতো ৰাজা হেৰোদ্ শিশুং নাশযিতুং মৃগযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনন্তরং তেষু গতৱত্মু পরমেশ্ৱরস্য দূতো যূষফে স্ৱপ্নে দর্শনং দৎৱা জগাদ, ৎৱম্ উত্থায শিশুং তন্মাতরঞ্চ গৃহীৎৱা মিসর্দেশং পলাযস্ৱ, অপরং যাৱদহং তুভ্যং ৱার্ত্তাং ন কথযিষ্যামি, তাৱৎ তত্রৈৱ নিৱস, যতো রাজা হেরোদ্ শিশুং নাশযিতুং মৃগযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနန္တရံ တေၐု ဂတဝတ္မု ပရမေၑွရသျ ဒူတော ယူၐဖေ သွပ္နေ ဒရ္ၑနံ ဒတွာ ဇဂါဒ, တွမ် ဥတ္ထာယ ၑိၑုံ တန္မာတရဉ္စ ဂၖဟီတွာ မိသရ္ဒေၑံ ပလာယသွ, အပရံ ယာဝဒဟံ တုဘျံ ဝါရ္တ္တာံ န ကထယိၐျာမိ, တာဝတ် တတြဲဝ နိဝသ, ယတော ရာဇာ ဟေရောဒ် ၑိၑုံ နာၑယိတုံ မၖဂယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અનન્તરં તેષુ ગતવત્મુ પરમેશ્વરસ્ય દૂતો યૂષફે સ્વપ્ને દર્શનં દત્વા જગાદ, ત્વમ્ ઉત્થાય શિશું તન્માતરઞ્ચ ગૃહીત્વા મિસર્દેશં પલાયસ્વ, અપરં યાવદહં તુભ્યં વાર્ત્તાં ન કથયિષ્યામિ, તાવત્ તત્રૈવ નિવસ, યતો રાજા હેરોદ્ શિશું નાશયિતું મૃગયિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 anantaraM teSu gatavatmu paramezvarasya dUto yUSaphe svapne darzanaM datvA jagAda, tvam utthAya zizuM tanmAtaraJca gRhItvA misardezaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiSyAmi, tAvat tatraiva nivasa, yato rAjA herod zizuM nAzayituM mRgayiSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:13
29 अन्तरसन्दर्भाः  

sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|


tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|


pazcAd hErOd rAjasya samIpaM punarapi gantuM svapna IzvarENa niSiddhAH santO 'nyEna pathA tE nijadEzaM prati pratasthirE|


tadAnIM yUSaph utthAya rajanyAM zizuM tanmAtaranjca gRhItvA misardEzaM prati pratasthE,


anantaraM hErOd jyOtirvidbhirAtmAnaM pravanjcitaM vijnjAya bhRzaM cukOpa; aparaM jyOtirvvidbhyastEna vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvantO bAlakA asmin baitlEhamnagarE tatsImamadhyE cAsan, lOkAn prahitya tAn sarvvAn ghAtayAmAsa|


kintu yihUdIyadEzE arkhilAyanAma rAjakumArO nijapitu rhErOdaH padaM prApya rAjatvaM karOtIti nizamya tat sthAnaM yAtuM zagkitavAn, pazcAt svapna IzvarAt prabOdhaM prApya gAlIldEzasya pradEzaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuSitavAn,


tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|


ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya


tadA sa cEtanAM prApya kathitavAn nijadUtaM prahitya paramEzvarO hErOdO hastAd yihUdIyalOkAnAM sarvvAzAyAzca mAM samuddhRtavAn ityahaM nizcayaM jnjAtavAn|


Etasmin samayE paramEzvarasya dUtE samupasthitE kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRgkhaladvayaM galat patitaM|


tataH kArArakSakaH paulAya tAM vArttAM kathitavAn yuvAM tyAjayituM zAsakA lOkAna prESitavanta idAnIM yuvAM bahi rbhUtvA kuzalEna pratiSThEtAM|


kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,


asmAkaM jnjAtibhiH sArddhaM dhUrttatAM vidhAya pUrvvapuruSAn prati kuvyavaharaNapUrvvakaM tESAM vaMzanAzanAya tESAM navajAtAn zizUn bahi rnirakSEpayat|


tataH sA yOSit yat svakIyaM prAntarasthAzramaM pratyutpatituM zaknuyAt tadarthaM mahAkurarasya pakSadvayaM tasvai dattaM, sA tu tatra nAgatO dUrE kAlaikaM kAladvayaM kAlArddhanjca yAvat pAlyatE|


sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat|


sA ca yOSit prAntaraM palAyitA yatastatrEzvarENa nirmmita AzramE SaSThyadhikazatadvayAdhikasahasradinAni tasyAH pAlanEna bhavitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्