प्रेरिता 1:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt tE sarvvE militvA tam apRcchan hE prabhO bhavAn kimidAnIM punarapi rAjyam isrAyElIyalOkAnAM karESu samarpayiSyati? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् ते सर्व्वे मिलित्वा तम् अपृच्छन् हे प्रभो भवान् किमिदानीं पुनरपि राज्यम् इस्रायेलीयलोकानां करेषु समर्पयिष्यति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ তে সৰ্ৱ্ৱে মিলিৎৱা তম্ অপৃচ্ছন্ হে প্ৰভো ভৱান্ কিমিদানীং পুনৰপি ৰাজ্যম্ ইস্ৰাযেলীযলোকানাং কৰেষু সমৰ্পযিষ্যতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ তে সর্ৱ্ৱে মিলিৎৱা তম্ অপৃচ্ছন্ হে প্রভো ভৱান্ কিমিদানীং পুনরপি রাজ্যম্ ইস্রাযেলীযলোকানাং করেষু সমর্পযিষ্যতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် တေ သရွွေ မိလိတွာ တမ် အပၖစ္ဆန် ဟေ ပြဘော ဘဝါန် ကိမိဒါနီံ ပုနရပိ ရာဇျမ် ဣသြာယေလီယလောကာနာံ ကရေၐု သမရ္ပယိၐျတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ તે સર્વ્વે મિલિત્વા તમ્ અપૃચ્છન્ હે પ્રભો ભવાન્ કિમિદાનીં પુનરપિ રાજ્યમ્ ઇસ્રાયેલીયલોકાનાં કરેષુ સમર્પયિષ્યતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt te sarvve militvA tam apRcchan he prabho bhavAn kimidAnIM punarapi rAjyam isrAyelIyalokAnAM kareSu samarpayiSyati? |
tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|
anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|
tadA sa pratyuvAca , EliyaH prathamamEtya sarvvakAryyANi sAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpi bahuduHkhaM prApyAvajnjAsyatE|
atha kadEzvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTE sa pratyuvAca, Izvarasya rAjatvam aizvaryyadarzanEna na bhaviSyati|
atha sa yirUzAlamaH samIpa upAtiSThad IzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatIti lOkairanvabhUyata, tasmAt sa zrOtRbhyaH punardRSTAntakathAm utthApya kathayAmAsa|
EtatkAraNAt pitrA yathA madarthaM rAjyamEkaM nirUpitaM tathAhamapi yuSmadarthaM rAjyaM nirUpayAmi|
pitarO mukhaM parAvarttya vilOkya yIzuM pRSTavAn, hE prabhO Etasya mAnavasya kIdRzI gati rbhaviSyati?