2 तीमुथियु 3:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tE bahudUram agrasarA na bhaviSyanti yatastayO rmUPhatA yadvat tadvad EtESAmapi mUPhatA sarvvadRzyA bhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु ते बहुदूरम् अग्रसरा न भविष्यन्ति यतस्तयो र्मूढता यद्वत् तद्वद् एतेषामपि मूढता सर्व्वदृश्या भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তে বহুদূৰম্ অগ্ৰসৰা ন ভৱিষ্যন্তি যতস্তযো ৰ্মূঢতা যদ্ৱৎ তদ্ৱদ্ এতেষামপি মূঢতা সৰ্ৱ্ৱদৃশ্যা ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তে বহুদূরম্ অগ্রসরা ন ভৱিষ্যন্তি যতস্তযো র্মূঢতা যদ্ৱৎ তদ্ৱদ্ এতেষামপি মূঢতা সর্ৱ্ৱদৃশ্যা ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တေ ဗဟုဒူရမ် အဂြသရာ န ဘဝိၐျန္တိ ယတသ္တယော ရ္မူဎတာ ယဒွတ် တဒွဒ် ဧတေၐာမပိ မူဎတာ သရွွဒၖၑျာ ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તે બહુદૂરમ્ અગ્રસરા ન ભવિષ્યન્તિ યતસ્તયો ર્મૂઢતા યદ્વત્ તદ્વદ્ એતેષામપિ મૂઢતા સર્વ્વદૃશ્યા ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu te bahudUram agrasarA na bhaviSyanti yatastayo rmUDhatA yadvat tadvad eteSAmapi mUDhatA sarvvadRzyA bhaviSyati| |
adhunA paramEzvarastava samucitaM kariSyati tEna katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lOkamanvicchan itastatO bhramaNaM kRtavAn|
yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|