ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 तीमुथियु 3:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu tE bahudUram agrasarA na bhaviSyanti yatastayO rmUPhatA yadvat tadvad EtESAmapi mUPhatA sarvvadRzyA bhaviSyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु ते बहुदूरम् अग्रसरा न भविष्यन्ति यतस्तयो र्मूढता यद्वत् तद्वद् एतेषामपि मूढता सर्व्वदृश्या भविष्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু তে বহুদূৰম্ অগ্ৰসৰা ন ভৱিষ্যন্তি যতস্তযো ৰ্মূঢতা যদ্ৱৎ তদ্ৱদ্ এতেষামপি মূঢতা সৰ্ৱ্ৱদৃশ্যা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু তে বহুদূরম্ অগ্রসরা ন ভৱিষ্যন্তি যতস্তযো র্মূঢতা যদ্ৱৎ তদ্ৱদ্ এতেষামপি মূঢতা সর্ৱ্ৱদৃশ্যা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု တေ ဗဟုဒူရမ် အဂြသရာ န ဘဝိၐျန္တိ ယတသ္တယော ရ္မူဎတာ ယဒွတ် တဒွဒ် ဧတေၐာမပိ မူဎတာ သရွွဒၖၑျာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ તે બહુદૂરમ્ અગ્રસરા ન ભવિષ્યન્તિ યતસ્તયો ર્મૂઢતા યદ્વત્ તદ્વદ્ એતેષામપિ મૂઢતા સર્વ્વદૃશ્યા ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu te bahudUram agrasarA na bhaviSyanti yatastayo rmUDhatA yadvat tadvad eteSAmapi mUDhatA sarvvadRzyA bhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 तीमुथियु 3:9
14 अन्तरसन्दर्भाः  

tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|


adhunA paramEzvarastava samucitaM kariSyati tEna katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lOkamanvicchan itastatO bhramaNaM kRtavAn|


yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|