sainyagaNa AjnjAnusArENa paulaM gRhItvA tasyAM rajanyAm AntipAtrinagaram Anayat|
2 तीमुथियु 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM yIzukhrISTasyOttamO yOddhEva klEzaM sahasva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वं यीशुख्रीष्टस्योत्तमो योद्धेव क्लेशं सहस्व। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং যীশুখ্ৰীষ্টস্যোত্তমো যোদ্ধেৱ ক্লেশং সহস্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং যীশুখ্রীষ্টস্যোত্তমো যোদ্ধেৱ ক্লেশং সহস্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ ယီၑုခြီၐ္ဋသျောတ္တမော ယောဒ္ဓေဝ က္လေၑံ သဟသွ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં યીશુખ્રીષ્ટસ્યોત્તમો યોદ્ધેવ ક્લેશં સહસ્વ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM yIzukhrISTasyottamo yoddheva klezaM sahasva| |
sainyagaNa AjnjAnusArENa paulaM gRhItvA tasyAM rajanyAm AntipAtrinagaram Anayat|
tat sarvvaM titikSatE sarvvatra vizvasiti sarvvatra bhadraM pratIkSatE sarvvaM sahatE ca|
nijadhanavyayEna kaH saMgrAmaM karOti? kO vA drAkSAkSEtraM kRtvA tatphalAni na bhugktE? kO vA pazuvrajaM pAlayan tatpayO na pivati?
vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantE yuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtE ityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati|
hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi
khrISTEna yIzunA yA jIvanasya pratijnjA tAmadhIzvarasyEcchayA yIzOH khrISTasyaikaH prEritaH paulO'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|
ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|
khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|
tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|
AntiyakhiyAyAm ikaniyE lUstrAyAnjca mAM prati yadyad aghaTata yAMzcOpadravAn aham asahE sarvvamEtat tvam avagatO'si kintu tatsarvvataH prabhu rmAm uddhRtavAn|
kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca|
priyAm AppiyAM sahasEnAm ArkhippaM philImOnasya gRhE sthitAM samitinjca prati patraM likhataH|
hE bhrAtaraH, pUrvvadinAni smarata yatastadAnIM yUyaM dIptiM prApya bahudurgatirUpaM saMgrAmaM sahamAnA EkatO nindAklEzaiH kautukIkRtA abhavata,
aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaM paritatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi|
yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|