ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 तीमुथियु 2:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE mama putra, khrISTayIzutO yO'nugrahastasya balEna tvaM balavAn bhava|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे मम पुत्र, ख्रीष्टयीशुतो योऽनुग्रहस्तस्य बलेन त्वं बलवान् भव।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে মম পুত্ৰ, খ্ৰীষ্টযীশুতো যোঽনুগ্ৰহস্তস্য বলেন ৎৱং বলৱান্ ভৱ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে মম পুত্র, খ্রীষ্টযীশুতো যোঽনুগ্রহস্তস্য বলেন ৎৱং বলৱান্ ভৱ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ မမ ပုတြ, ခြီၐ္ဋယီၑုတော ယော'နုဂြဟသ္တသျ ဗလေန တွံ ဗလဝါန် ဘဝ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે મમ પુત્ર, ખ્રીષ્ટયીશુતો યોઽનુગ્રહસ્તસ્ય બલેન ત્વં બલવાન્ ભવ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he mama putra, khrISTayIzuto yo'nugrahastasya balena tvaM balavAn bhava|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 तीमुथियु 2:1
14 अन्तरसन्दर्भाः  

yUyaM jAgRta vizvAsE susthirA bhavata pauruSaM prakAzayata balavantO bhavata|


adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|


hE putra tImathiya tvayi yAni bhaviSyadvAkyAni purA kathitAni tadanusArAd aham EnamAdEzaM tvayi samarpayAmi, tasyAbhiprAyO'yaM yattvaM tai rvAkyairuttamayuddhaM karOSi


asmAkaM tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi anugrahaM dayAM zAntinjca kuryyAstAM|


khrISTEna yIzunA yA jIvanasya pratijnjA tAmadhIzvarasyEcchayA yIzOH khrISTasyaikaH prEritaH paulO'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


tAta IzvarO'smAkaM prabhu ryIzukhrISTazca tvayi prasAdaM dayAM zAntinjca kriyAstAM|


yata IzvarO'smabhyaM bhayajanakam AtmAnam adattvA zaktiprEmasatarkatAnAm Akaram AtmAnaM dattavAn|


khrISTEna yIzunA yad anantagauravasahitaM paritrANaM jAyatE tadabhirucitai rlOkairapi yat labhyEta tadarthamahaM tESAM nimittaM sarvvANyEtAni sahE|


kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|


kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE ca varddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt| AmEn|