tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|
2 पतरस 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pUrvvam Izvarasya vAkyEnAkAzamaNPalaM jalAd utpannA jalE santiSThamAnA ca pRthivyavidyataitad anicchukatAtastE na jAnAnti, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पूर्व्वम् ईश्वरस्य वाक्येनाकाशमण्डलं जलाद् उत्पन्ना जले सन्तिष्ठमाना च पृथिव्यविद्यतैतद् अनिच्छुकतातस्ते न जानान्ति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পূৰ্ৱ্ৱম্ ঈশ্ৱৰস্য ৱাক্যেনাকাশমণ্ডলং জলাদ্ উৎপন্না জলে সন্তিষ্ঠমানা চ পৃথিৱ্যৱিদ্যতৈতদ্ অনিচ্ছুকতাতস্তে ন জানান্তি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পূর্ৱ্ৱম্ ঈশ্ৱরস্য ৱাক্যেনাকাশমণ্ডলং জলাদ্ উৎপন্না জলে সন্তিষ্ঠমানা চ পৃথিৱ্যৱিদ্যতৈতদ্ অনিচ্ছুকতাতস্তে ন জানান্তি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပူရွွမ် ဤၑွရသျ ဝါကျေနာကာၑမဏ္ဍလံ ဇလာဒ် ဥတ္ပန္နာ ဇလေ သန္တိၐ္ဌမာနာ စ ပၖထိဝျဝိဒျတဲတဒ် အနိစ္ဆုကတာတသ္တေ န ဇာနာန္တိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૂર્વ્વમ્ ઈશ્વરસ્ય વાક્યેનાકાશમણ્ડલં જલાદ્ ઉત્પન્ના જલે સન્તિષ્ઠમાના ચ પૃથિવ્યવિદ્યતૈતદ્ અનિચ્છુકતાતસ્તે ન જાનાન્તિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pUrvvam Izvarasya vAkyenAkAzamaNDalaM jalAd utpannA jale santiSThamAnA ca pRthivyavidyataitad anicchukatAtaste na jAnAnti, |
tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|
aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE|