Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




इब्रानियों 11:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰম্ ঈশ্ৱৰস্য ৱাক্যেন জগন্ত্যসৃজ্যন্ত, দৃষ্টৱস্তূনি চ প্ৰত্যক্ষৱস্তুভ্যো নোদপদ্যন্তৈতদ্ ৱযং ৱিশ্ৱাসেন বুধ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরম্ ঈশ্ৱরস্য ৱাক্যেন জগন্ত্যসৃজ্যন্ত, দৃষ্টৱস্তূনি চ প্রত্যক্ষৱস্তুভ্যো নোদপদ্যন্তৈতদ্ ৱযং ৱিশ্ৱাসেন বুধ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရမ် ဤၑွရသျ ဝါကျေန ဇဂန္တျသၖဇျန္တ, ဒၖၐ္ဋဝသ္တူနိ စ ပြတျက္ၐဝသ္တုဘျော နောဒပဒျန္တဲတဒ် ဝယံ ဝိၑွာသေန ဗုဓျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અપરમ્ ઈશ્વરસ્ય વાક્યેન જગન્ત્યસૃજ્યન્ત, દૃષ્ટવસ્તૂનિ ચ પ્રત્યક્ષવસ્તુભ્યો નોદપદ્યન્તૈતદ્ વયં વિશ્વાસેન બુધ્યામહે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 aparam Izvarasya vAkyena jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyo nodapadyantaitad vayaM vizvAsena budhyAmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:3
17 अन्तरसन्दर्भाः  

tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastu tEnAsRSTaM nAsti|


hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|


jagatO jagatsthAnAM sarvvavastUnAnjca sraSTA ya IzvaraH sa svargapRthivyOrEkAdhipatiH san karanirmmitamandirESu na nivasati;


yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|


kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaM vibhavArtham IzvarENa nizcitya pracchannaM tannigUPham IzvarIyajnjAnaM prabhASAmahE|


sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|


Izvarasya suvAkyaM bhAvikAlasya zaktinjcAsvaditavantazca tE bhraSTvA yadi


pUrvvam Izvarasya vAkyEnAkAzamaNPalaM jalAd utpannA jalE santiSThamAnA ca pRthivyavidyataitad anicchukatAtastE na jAnAnti,


hE prabhO IzvarAsmAkaM prabhAvaM gauravaM balaM| tvamEvArhasi samprAptuM yat sarvvaM sasRjE tvayA| tavAbhilASatazcaiva sarvvaM sambhUya nirmmamE||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्