ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 पतरस 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlE svEcchAcAriNO nindakA upasthAya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

प्रथमं युष्माभिरिदं ज्ञायतां यत् शेषे काले स्वेच्छाचारिणो निन्दका उपस्थाय

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

প্ৰথমং যুষ্মাভিৰিদং জ্ঞাযতাং যৎ শেষে কালে স্ৱেচ্ছাচাৰিণো নিন্দকা উপস্থায

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

প্রথমং যুষ্মাভিরিদং জ্ঞাযতাং যৎ শেষে কালে স্ৱেচ্ছাচারিণো নিন্দকা উপস্থায

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပြထမံ ယုၐ္မာဘိရိဒံ ဇ္ဉာယတာံ ယတ် ၑေၐေ ကာလေ သွေစ္ဆာစာရိဏော နိန္ဒကာ ဥပသ္ထာယ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પ્રથમં યુષ્માભિરિદં જ્ઞાયતાં યત્ શેષે કાલે સ્વેચ્છાચારિણો નિન્દકા ઉપસ્થાય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

prathamaM yuSmAbhiridaM jJAyatAM yat zeSe kAle svecchAcAriNo nindakA upasthAya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 पतरस 3:3
17 अन्तरसन्दर्भाः  

yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM dOSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA caramE'nhi taM dOSiNaM kariSyati|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|


zAstrIyaM kimapi bhaviSyadvAkyaM manuSyasya svakIyabhAvabOdhakaM nahi, Etad yuSmAbhiH samyak jnjAyatAM|


vizESatO yE 'mEdhyAbhilASAt zArIrikasukham anugacchanti kartRtvapadAni cAvajAnanti tAnEva (rOddhuM pArayati|) tE duHsAhasinaH pragalbhAzca|


hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|


tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|


phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakA upasthAsyantIti|