Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 पतरस 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 vizESatO yE 'mEdhyAbhilASAt zArIrikasukham anugacchanti kartRtvapadAni cAvajAnanti tAnEva (rOddhuM pArayati|) tE duHsAhasinaH pragalbhAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 विशेषतो ये ऽमेध्याभिलाषात् शारीरिकसुखम् अनुगच्छन्ति कर्तृत्वपदानि चावजानन्ति तानेव (रोद्धुं पारयति।) ते दुःसाहसिनः प्रगल्भाश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ৱিশেষতো যে ঽমেধ্যাভিলাষাৎ শাৰীৰিকসুখম্ অনুগচ্ছন্তি কৰ্তৃৎৱপদানি চাৱজানন্তি তানেৱ (ৰোদ্ধুং পাৰযতি| ) তে দুঃসাহসিনঃ প্ৰগল্ভাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ৱিশেষতো যে ঽমেধ্যাভিলাষাৎ শারীরিকসুখম্ অনুগচ্ছন্তি কর্তৃৎৱপদানি চাৱজানন্তি তানেৱ (রোদ্ধুং পারযতি| ) তে দুঃসাহসিনঃ প্রগল্ভাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဝိၑေၐတော ယေ 'မေဓျာဘိလာၐာတ် ၑာရီရိကသုခမ် အနုဂစ္ဆန္တိ ကရ္တၖတွပဒါနိ စာဝဇာနန္တိ တာနေဝ (ရောဒ္ဓုံ ပါရယတိ၊ ) တေ ဒုးသာဟသိနး ပြဂလ္ဘာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 વિશેષતો યે ઽમેધ્યાભિલાષાત્ શારીરિકસુખમ્ અનુગચ્છન્તિ કર્તૃત્વપદાનિ ચાવજાનન્તિ તાનેવ (રોદ્ધું પારયતિ| ) તે દુઃસાહસિનઃ પ્રગલ્ભાશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 vizeSato ye 'medhyAbhilASAt zArIrikasukham anugacchanti kartRtvapadAni cAvajAnanti tAneva (roddhuM pArayati|) te duHsAhasinaH pragalbhAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:10
38 अन्तरसन्दर्भाः  

kintu tasya prajAstamavajnjAya manuSyamEnam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTE prErayAmAsuH|


tataH paulaH pratibhASitavAn hE bhrAtRgaNa mahAyAjaka ESa iti na buddhaM mayA tadanyacca svalOkAnAm adhipatiM prati durvvAkyaM mA kathaya, EtAdRzI lipirasti|


yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|


Izvarasya rAjyE'nyAyakAriNAM lOkAnAmadhikArO nAstyEtad yUyaM kiM na jAnItha? mA vanjcyadhvaM, yE vyabhicAriNO dEvArccinaH pAradArikAH strIvadAcAriNaH puMmaithunakAriNastaskarA


svAn caitanyazUnyAn kRtvA ca lObhEna sarvvavidhAzaucAcaraNAya lampaTatAyAM svAn samarpitavantaH|


vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


yatastAtkAlikA lOkA AtmaprEmiNO 'rthaprEmiNa AtmazlAghinO 'bhimAninO nindakAH pitrOranAjnjAgrAhiNaH kRtaghnA apavitrAH


yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|


prathamaM yuSmAbhiridaM jnjAyatAM yat zESE kAlE svEcchAcAriNO nindakA upasthAya


kintvimE yanna budhyantE tannindanti yacca nirbbOdhapazava ivEndriyairavagacchanti tEna nazyanti|


tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|


phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakA upasthAsyantIti|


yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्