mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|
2 पतरस 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaM dhArmmikaM lOTaM rakSitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु तैः कुत्सितव्यभिचारिभि र्दुष्टात्मभिः क्लिष्टं धार्म्मिकं लोटं रक्षितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তৈঃ কুৎসিতৱ্যভিচাৰিভি ৰ্দুষ্টাত্মভিঃ ক্লিষ্টং ধাৰ্ম্মিকং লোটং ৰক্ষিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তৈঃ কুৎসিতৱ্যভিচারিভি র্দুষ্টাত্মভিঃ ক্লিষ্টং ধার্ম্মিকং লোটং রক্ষিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တဲး ကုတ္သိတဝျဘိစာရိဘိ ရ္ဒုၐ္ဋာတ္မဘိး က္လိၐ္ဋံ ဓာရ္မ္မိကံ လောဋံ ရက္ၐိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તૈઃ કુત્સિતવ્યભિચારિભિ ર્દુષ્ટાત્મભિઃ ક્લિષ્ટં ધાર્મ્મિકં લોટં રક્ષિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaM dhArmmikaM loTaM rakSitavAn| |
mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|
yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|
tatO 'nEkESu tESAM vinAzakamArgaM gatESu tEbhyaH satyamArgasya nindA sambhaviSyati|
tasmAd hE priyatamAH, yUyaM pUrvvaM buddhvA sAvadhAnAstiSThata, adhArmmikANAM bhrAntisrOtasApahRtAH svakIyasusthiratvAt mA bhrazyata|
yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|